Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 564
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७८४ (A) ܀܀܀܀܀ pa www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आसते, ततः पक्वोल्लापयोगात्स पक्व इति ३ । पादेन सोपानहा आहत इत्युत्तरसदृशोत्तरकारी उत्तरः । इयमत्र भावना - केनापि कश्चित्सोपानहा पादेनाऽऽहतः, तेन च गत्वा राजकुले निवेदितम् कारणिकैश्च स आकारितः किं त्वयैष आहतः स प्राह न मयैष आहतः, किन्तु सोपानहा पादेन। एवं सोऽपि दुर्व्यवहारं कुर्वन् गीतार्थेन सूत्रोपदेशतः उपालब्धः सन्नेतादृशैश्छलवचनैरुत्तरं ददाति, ततः कदुत्तरकरणात् स उत्तर इति ४। ॥ १६८१ ॥ सम्प्रति चार्वाकं बधिरं चाऽऽह रोमंथयते कज्जं, चव्वागी नीरसं व विसनेत्तं । दारं ५ । कहिते कहते कज्जे, भणाति बहिरो व न सुयं मे ॥ १६८२ ॥ दारं ६ । गाथा १६८२ - १६८८ तगरायाः यथा वृषनेत्रं वृषभसागारिकं नीरसमपरो वृषभश्चर्वयति एवं यः कार्यं रोमन्थायमाणो दुर्व्यवहारिणः निष्फलं चर्वयन् तिष्ठति स चर्वणशीलः चार्वाकि: ५ । तथा यः कथिते कथिते कार्ये बधिर इव ब्रूते- न सुष्ठु मया श्रुतमिति । स बधिर इव बधिरः ६ ॥ १६८२ ॥ अष्ट ७८४ (A) गुण्ठसमानमम्लसमानं चाऽऽह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582