Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः ७८६ (B)
केरिसतो ववहारी, आयरियस्स जुगप्पहाणस्स। जेण सगासोग्गहियं, परिवाडीहिं तिहिं असेसं ॥ १६९१ ॥ 'कीदृशो ननु व्यवहारी भवति?' एवं शिष्येण प्रश्ने कृते सूरिराह-येन युगप्रधानस्याचार्यस्य, सकाशे समीपे तिसृभिः परिपाटीभिरशेषं श्रुतं व्यवहारादिकमवगृहीतम् ॥१६९१॥
ता एव परिपाटीराहमूयपारायणं पढमं१, बिइयं पदुब्भेदितं२। तइयं च निरवसेसं३, जति सुज्झाति गाहगो ॥ १६९२ ॥
प्रथमं मूकपारायणं अर्थपरिसमाप्त्या पदच्छेदेन सूत्रोच्चारणम् संहितेति भावार्थः १। द्वितीयं पदोद्भेदकं पारायणम् पदविभाग-पदार्थमात्रकथन-पदविग्रहफला द्वितीया परिपाटीति || भावः । तृतीयं पारायणं निरवशेषम, चालना प्रत्यवस्थानात्मिका तृतीया परिपाटीत्यर्थः १. प्रथमं सूत्रपारा० वा. मो. पु.।।
गाथा ४१६८९-१६९५
व्यवहारकारिण:
७८६ (B)
For Private and Personal Use Only

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582