Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 568
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशः ७८६ (A) *** www.kobatirth.org कीर्तय प्रशंसय सुव्यवहारकारितया पुष्यमित्रं १ वीरं २ शिवकोष्ठकं ३ आर्यासं ४ अर्हन्त्रकं ५ धर्मत्वगं ६ स्कन्दिलं ७ गोपेन्द्रदत्तं च ८ ॥ १६८८ ॥ एते उ कज्जकारी, तगराए आसि तम्मि उ जुगम्मि । जेहिं कया ववहारा, अक्खोभा अण्णरज्जेसु ॥ १६८९ ॥ Acharya Shri Kailassagarsuri Gyanmandir एते अनन्तरोदिताः तस्मिन् युगे तस्मिन् काले कार्यकारिणः सुव्यवहारिणस्तगरायामासीरन् । यैः कृता व्यवहाराः अक्षोभ्याः अचाल्या अन्यराज्येषु ॥ १६८९ ॥ सुव्यवहारिणामिह - परलोके च फलमाह इहलोगम्मि य कित्ती, परलोगे सोग्गती धुवा तेसिं । आणाए जिणिंदाणं, जे ववहारं ववहरंति ॥ १६९० ॥ जिनेन्द्राणामाज्ञया व्यवहारं व्यवहरन्ति तेषामिह लोके कीर्त्तिः परलोके सुगतिः ध्रुवा ॥१६९० ॥ For Private and Personal Use Only गाथा १६८९-१६९५ व्यवहारकारिणः ७८६ (A)

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582