Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 573
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८८ (B) आयरियअणादेसा, धारिएण सच्छंदबुद्धिरइएण। संचित्त-ऽचित्त-मीसे, जो ववहरते न सो धण्णो ॥ १६९८ ॥ यः सचित्ते व्यवहारे [अचित्ते व्यवहारे]मिश्रव्यवहारे च प्रागुक्तस्वरूपे अर्थेन व्यवहरति । आचार्यानादेशाद् धारितेन आचार्योपदेशमृते धारितेन। कथम्? इत्याह- स्वच्छन्दबुद्धिरचितेन स्वेच्छया निजंबुद्धिकल्पितेन न स धन्यः श्रेयानिति ॥ १६९८ ॥ यतः सो अभिमुहेइ लुद्धो, संसारकडिल्लगम्मि अप्पाणं। उम्मग्गदेसणाए, तित्थयरासायणाए य ॥ १६९९ ॥ सः [लुब्धः ] उन्मार्गदेशनया तीर्थकराणामाशातनया चाऽऽत्मानं संसारगहने अभिमुख्यति अभिमुखं करोति, पातयतीत्यर्थः तस्मान्न स धन्यः ॥ १६९९ ॥ गाथा १६९६-१७०४ व्यवहारकरणविधिः ७८८ (B) १. सच्चित्तखेत्तमीसे- मु. भाष्यप्रतिषु च ॥ २. हारे क्षेत्रव्यवहारे मिश्र खं. मु. ॥ ३. बुद्धिकलितेनवा.मो.पु.॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582