Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-1 सूत्रम् तृतीय उद्देशकः . ७८९ (B)| परिवारगौरवम् १ ऋद्धिगौरवं २ धर्मकथी अहमिति गौरवं ३ वाद्यहमिति गौरवं ४ || क्षपकोऽहमिति गौरवं ५ नैमित्तिकोऽहमिति गौरवं ६ विद्यागौरवं ७ रत्नाधिकतागौरवम् ८ इति एवममुना प्रकारेण अष्टधा अष्टप्रकारं गौरवं भवति ॥ १७०२ ॥ बहुपरिवारं१ महिड्डी निक्खंतो२ वावि धम्मकहि३ वादी४। जइ गारवेण जंपेज, अगीतो भण्णइ इणमो ॥ १७०३ ॥ बहुपरिवारो १ महर्द्धिको वा निष्क्रान्तो २ धर्मकथी ३ वादी ४. उपलक्षणमेतत् क्षपक: ५ नैमित्तिकः ६ विद्यावान् ७ रात्निको ८ वा यदि गोरवेणाऽगीतार्थः सन् जल्पेत 'यूयमस्मान् न प्रमाणीकुरुथ? इति, तर्हि स इदं वक्ष्यमाणं भण्यते ॥ १७०३॥ १६९६-१७०४ तदेवाहजत्थ उ परिवारेण, पयोयणं तत्थ भण्णिह तुब्भे। ७८९ (B) इड्ढीमंतेसु तहा, धम्मकहा वायकज्जे वा ॥ १७०४॥ गाथा ळ्यवहारकरणविधिः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582