________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार-1
सूत्रम् तृतीय उद्देशकः
.
७८९ (B)|
परिवारगौरवम् १ ऋद्धिगौरवं २ धर्मकथी अहमिति गौरवं ३ वाद्यहमिति गौरवं ४ || क्षपकोऽहमिति गौरवं ५ नैमित्तिकोऽहमिति गौरवं ६ विद्यागौरवं ७ रत्नाधिकतागौरवम् ८ इति एवममुना प्रकारेण अष्टधा अष्टप्रकारं गौरवं भवति ॥ १७०२ ॥
बहुपरिवारं१ महिड्डी निक्खंतो२ वावि धम्मकहि३ वादी४। जइ गारवेण जंपेज, अगीतो भण्णइ इणमो ॥ १७०३ ॥
बहुपरिवारो १ महर्द्धिको वा निष्क्रान्तो २ धर्मकथी ३ वादी ४. उपलक्षणमेतत् क्षपक: ५ नैमित्तिकः ६ विद्यावान् ७ रात्निको ८ वा यदि गोरवेणाऽगीतार्थः सन् जल्पेत 'यूयमस्मान् न प्रमाणीकुरुथ? इति, तर्हि स इदं वक्ष्यमाणं भण्यते ॥ १७०३॥
१६९६-१७०४ तदेवाहजत्थ उ परिवारेण, पयोयणं तत्थ भण्णिह तुब्भे।
७८९ (B) इड्ढीमंतेसु तहा, धम्मकहा वायकज्जे वा ॥ १७०४॥
गाथा
ळ्यवहारकरणविधिः
For Private and Personal Use Only