Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 574
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७८९ (A) ܀܀܀܀܀܀܀ www.kobatirth.org अधुनाऽस्यैव प्रायश्चित्तमाह उम्मग्गदेसणाए, संतस्स छायणाए मग्गस्स । ववहरिउमचाएंते, मासा चत्तारि भारिया ॥ १७०० ॥ उन्मार्गदेशनया सतो मार्गस्य छादनया च व्यवहरन् गीतार्थैः प्रतिषिध्यते, प्रतिषेधिते च व्यवहरितुमशक्नुवति प्रायश्चित्तं चत्वारो गुरुका मासाः ॥ १७०० ॥ गारवरहिएण तहिं ववहरियव्वं तु संघमज्झम्मि | 7 को पुण गारव ? इमो, परिवारादी मुणेयव्वो ॥ १७०१ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत्रापि गौरवरहितेन सङ्घमध्ये व्यवहर्तव्यम् । किं पुनर्गौरवम् ? इति चेत्, सूरिराह -इदं वक्ष्यमाणं परिवारादिकं परिवारादिविषयं ज्ञातव्यम् ॥ १७०१ ॥ तदेवाऽऽह परिवार१ इड्ढि २ धम्मकहि३ वादि ४ खमगे५ तहेव नेमित्ती ६ । विज्जा ७ राइणियाए ८ गारवो इति अट्ठहा होइ ॥ १७०२ ॥ For Private and Personal Use Only गाथा १६९६ - १७०४ व्यवहारकरणविधिः ७८९ (A)

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582