Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८७ (B)IN अहवा गाहगो सीसो, तिहिं परिवाडीहिं जेण निस्सेसं। गहियं गुणियं अवधारियं च सो होइ ववहारी ॥ १६९४ ॥ अथवा ग्राहको नाम शिष्यः, 'गृह्णातीति ग्राहकः' इति व्युत्पत्तेर्येन तिसृभिः परिपाटीभिर्नि:शेष व्यवहारादिकं गृहीतं परिपाट्या प्रथमतः, पश्चाद् गुणितं अनेकवारमभ्यस्तीकृतम्, अवधारितं तात्पर्यग्रहणतो हृदये विश्रामितम्, स भवति व्यवहारी ॥१६९४ ।। पारायणे समत्ते, थिरपरिवाडी पुणो उ संविग्गे। जो निग्गओ वितिण्णो, गुरूहि सो होइ ववहारी ॥ १६९५॥ पारायणे मूकादिलक्षणे त्रिविधे समाप्ते ऽपि पुनर्यः संविग्ने संविग्नसमीपे स्थिरपरिपाटिरभूत्, यश्च गुरुभिः वितीर्ण अनुज्ञातः सन् निर्गतो विहारक्रमेण स भवति व्यवहारी, न शेषः ॥ १६९५ ॥ गाथा |१६८९-१६९५ व्यवहारकारिणः ७८७ (B) १. 'यणसूचकादि मो. ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582