Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् | तृतीय उद्देशकः ७८५ (A)
लाटेन महाराष्ट्रिकमाकार्य प्रावारं च तस्मै दत्त्वा उक्तम्- वरमित्र! यत्त्वया पृष्टं कीदृशा | लाटगुण्ठा भवन्ति? इति तत्रेदृशा लाटगुण्ठाः ॥१६८३॥
एवमादिभिः गुण्ठाभि: मायाभिर्यो मोहयित्वा तं प्रस्तुतं व्यवहारं हरति अपनयति स गुण्ठसमानः७। तथा येषु वचनेषक्तेषु परस्य शरीरं चिडचिडायते तानि अम्लानि। अम्लैः परुषैश्च वचनैर्व्यवहारं न सिद्धिं नयति। सोऽम्लवचनयोगादम्ल इति ॥ १६८४ ॥
गाथा
उपसंहारमाहएए अकज्जकारी, तगराए आसि तम्मि उ जुगम्मि। जेहि कया ववहारा, खोडिजंतऽण्णरज्जेसु ॥ १६८५ ॥
एते अनन्तरोक्तस्वरूपा अष्टौ अकार्यकारिणः दुर्व्यवहारिणः तस्मिन् युगे तस्मिन् । विवक्षिते काले तगरायामासीरन्। यैः कृता व्यवहारा अन्येषु राज्येषु खोद्यन्ते ॥ १६८५ ॥
दुर्व्यवहारिणामिह परलोके च फलमाह
१६८२-१६८८
तगरायाः दुर्व्यवहारिणः
अष्टौ
७८५ (A)
१. दत्त्वा ब्रूते व पुप्रे. मु. ॥
For Private and Personal Use Only

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582