Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 566
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् | तृतीय उद्देशकः ७८५ (A) लाटेन महाराष्ट्रिकमाकार्य प्रावारं च तस्मै दत्त्वा उक्तम्- वरमित्र! यत्त्वया पृष्टं कीदृशा | लाटगुण्ठा भवन्ति? इति तत्रेदृशा लाटगुण्ठाः ॥१६८३॥ एवमादिभिः गुण्ठाभि: मायाभिर्यो मोहयित्वा तं प्रस्तुतं व्यवहारं हरति अपनयति स गुण्ठसमानः७। तथा येषु वचनेषक्तेषु परस्य शरीरं चिडचिडायते तानि अम्लानि। अम्लैः परुषैश्च वचनैर्व्यवहारं न सिद्धिं नयति। सोऽम्लवचनयोगादम्ल इति ॥ १६८४ ॥ गाथा उपसंहारमाहएए अकज्जकारी, तगराए आसि तम्मि उ जुगम्मि। जेहि कया ववहारा, खोडिजंतऽण्णरज्जेसु ॥ १६८५ ॥ एते अनन्तरोक्तस्वरूपा अष्टौ अकार्यकारिणः दुर्व्यवहारिणः तस्मिन् युगे तस्मिन् । विवक्षिते काले तगरायामासीरन्। यैः कृता व्यवहारा अन्येषु राज्येषु खोद्यन्ते ॥ १६८५ ॥ दुर्व्यवहारिणामिह परलोके च फलमाह १६८२-१६८८ तगरायाः दुर्व्यवहारिणः अष्टौ ७८५ (A) १. दत्त्वा ब्रूते व पुप्रे. मु. ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582