Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 562
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८३ (A) ܀܀܀܀܀ ܀܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तानेवाऽऽह मा कित्ते कंकडुयं१, कुणिमं२ पक्कु३त्तरं४ च चव्वायं ५ । बहिरं६ च गुंठसमणं७, अंबिलसमणं च निद्धम्मं ॥ १६७८ ॥ दारगाहा । मा कीर्त्तय प्रशंसय व्यवहारिणम् कं कम् ? इत्याह- काङ्कटुकं१ कुणपं कुणपनखं२ पक्वम् ३ उत्तरं ४ चार्वाकं ५ बधिरं ६गुण्ठसमानं लाटमायाविसमानम् ७ अम्लसमानं च निर्धर्माणम् ८ ॥१६७८ ।। तत्र काङ्कटुकं कुणपं च प्रतिपादयति कंकुडुओ विव मासो, सिद्धिं न उवेइ जस्स ववहारो । दारं १ | कुणिमनहो व न सुज्झइ, दुच्छेज्जो जस्स ववहारो ॥ १६७९ ॥ दारं २ । यस्य व्यवहारः काङ्कटुकमाष इव न सिद्धिमुपयाति स काङ्कटुकव्यवहारयोगात् काङ्कटुकः१। यस्य पुनर्व्यवहारो दुश्छेद्यः भवति, न च छिन्नोऽपि सर्वथा निरवशेषः For Private and Personal Use Only गाथा १६७५- १६८१ व्यवहार्यव्यवहारिस्वरूपम् ७८३ (A)

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582