Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७८२ (B)
܀܀܀܀܀܀܀
www.kobatirth.org
अत्र परस्याऽऽशङ्कामाह
उस्सुत्तं ववहरतो उ, वारितो नेव होइ ववहारो ।
बेति जइ बहुसुहिं, कतोत्ति तो भण्णई इणमो ॥ १६७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
उत्सूत्रं सूत्रोत्तीर्णं व्यवहरतो बहुश्रुतस्य बहुश्रुतैः कृतः इति व्यवहारो नैवान्यैर्वारितस्ततः स प्रमाणमिति यदि ब्रूते तत इदं भण्यते - द्विविधाः खलु व्यवहारे छेदकाः तद्यथाप्रशंसनीया अप्रशंसनीयाश्च ॥ १६७६ ॥
तथा चोभयानेव सनिदर्शनमभिधित्सुराह—
तगराए नयरीए, एगायरियस्स पासे निप्फण्णा ।
सोलस सीसा तेसिं, अव्ववहारी उ अट्ठ इमे ॥ १६७७ ॥
तगरायां नगर्यामेकस्याऽऽचार्यस्य पार्श्वे षोडश शिष्या निष्पन्नाः । तेषां च मध्येऽष्टौ व्यवहारिणः, अष्टौ चाव्यवहारिणः । तत्र अव्यवहारिणोऽष्टाविमे ॥ १६७७ ॥
For Private and Personal Use Only
गाथा
१६७५ - १६८१ व्यवहार्यव्यवहारि
स्वरूपम्
७८२ (B)

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582