Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 559
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीर्थकराशातनया च बोधिरपि भवान्तरे दुर्लभा ॥ १६७२ ॥ श्री । व्यवहार सूत्रम् तृतीय उद्देशकः ७८१ (B)| तथा चाऽऽहदुक्खेण लहइ बोहिं, बुद्धो वि य न लभते चरितं तु। उम्मग्गदेसणाए, तित्थगरासायणाए य ॥ १६७३ ॥ एवं वितथं हि व्यवहारं कुवर्ता तेनोन्मार्गो देशितः, तीर्थकरश्चाशातितः। तत ४ उन्मार्गदेशनया तीर्थकराशातनया च स संसारं परिभ्रमन् दुःखेन लभते बोधिम्। बुद्ध्वाऽपि च न लभते चारित्रम् ॥ १६७३॥ कस्मान्न लभते? इति, अत आह गाथा १६६७-१६७४ उम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स। दुर्व्यवहारस्य बंधति कम्मरयमलं, जरमरणमणंतकं घोरं ॥ १६७४ ॥ दोषाः उन्मार्गस्य देशनया सतो मार्गस्य छादनया स्थगनेन बध्नाति कर्म, किंविशिष्टम् ? | ७८१ (B) इत्याह- रज इव रजः-सङ्क्रमणोद्वर्तनाऽपवर्तनादियोग्यम, मल इव मलो निधत्त-निकाचिता For Private and Personal Use Only

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582