________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्ररूपणाकारी भवति वा न वेत्यर्थः? ॥ १६५७॥
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७७७ (B)
___ एवं दुर्व्यवहारिणामाक्षेपे कृते ते ब्रूयुः 'वयमप्रमाणीकृता युष्माभिः?'। ततः स गीतार्थः प्राहतित्थयरे भगवंते, जगजीववियाणए तिलोगगुरू। जो न करेइ पमाणं, न सो पमाणं सुयधराणं ॥ १६५८ ॥ तीर्थकरान् भगवतो जगजीवविज्ञायकान् सर्वज्ञानित्यर्थः त्रिलोकगुरून् यो न करोति प्रमाणं न स प्रमाणं श्रुतधराणाम् ॥१६५८ ॥
तित्थयरे भगवंते, जगजीववियाणए तिलोयगुरू। जो उ करेइ पमाणं, सो उ पमाणं सुयहराणं ॥१६५९॥ तीर्थकरान् भगवतः जगज्जीवविज्ञायकान् सर्वज्ञानित्यर्थः, यस्तु करोति प्रमाणं स प्रमाणं श्रुतधराणाम् ॥१६५९ ॥
गाथा |१६५२-१६५९
संघकार्ये व्यवस्थादिः
७७७ (B)
For Private and Personal Use Only