Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 555
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७७९ (B) आश्वासयतीति आश्वासो भीतानामाश्वासनकारी भगवान् श्रमणसङ्घः, विश्वासयतीति विश्वासो व्यवहारे वञ्चनाया अकर्ता, सर्वत्र समतया शीतगृहेण समः शीतगृहसमः। तथा मातापितृभ्यां समानो मातापितसमानः, पुत्रेषु मातापितराविव व्यवहारार्थिष्वविषमदर्शी। तथा सर्वेषां प्राणिनां शरणं भगवान् सङ्घः। तस्मान्मा भैस्त्वमिति ॥१६६४॥ इदं च परिभावयन् संघोऽव्यवहारं न करोति __ सीसो पडिच्छओ वा, आयरिओ वा न सोग्गइं नेति। जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ १६६५ ॥ शिष्यः स्वदीक्षितः, प्रतीच्छकः परगणवर्ती सूत्रार्थतदुभयग्राहकः, आचार्यो वाचनाचार्यादिको न सुगतिं नयति, किन्तु ये सत्यकरणयोगा: संयमानुगतमनोवाक्कायव्यापारास्ते संसाराद् विमोचयन्ति ॥ १६६५॥ सीसो पडिच्छओ वा, आयरिओ वा वि एते इहलोए। जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ १६६६ ॥ गाथा |१६६०-१६६६ सत्य एवं व्यवहारः कर्तव्यः ७७९ (B) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582