Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७७७ (A)
܀܀܀܀܀
www.kobatirth.org
यदाऽनेनात्मनः सम्बन्धि ज्ञान-दर्शन- चारित्रं त्यक्तं तदा तस्य परेषु जीवेष्वनुकम्पा नास्ति, यस्य ह्यात्मनो दुर्गतौ प्रपततो नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेद् ? इति
भावः ॥ १६५५ ॥
भवसयसहस्सलद्धं, जिणवयणं भावतो जहंतस्स ।
जस्स न जायं दुक्खं, न तस्स दुक्खं परे दुहिते ॥ १६५६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्य भवशतसहस्त्रैः कथमपि लब्धं जिनवचनं भावतः परमार्थतो जहतस्त्यजतो दुःखं न जातं न तस्य परे दुःखिते दुःखं, यस्य ह्यात्मन्यपि दुःखिते न पीडा तस्य परे दुःखिते कथं स्यात् ? इति भावः ॥ १६५५ ॥
आयारे वट्टंतो, आयारपरूवणे असंकियओ ।
आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइतो ॥ १६५७ ॥
आचारे वर्तमानः खलु आचारप्ररूपणे अशङ्कयोऽशङ्कनीयो भवति, यः पुनराचारपरिभ्रष्टः स शुद्धचरणदेशने यथावस्थितचरणप्ररूपणासु भक्तो विकल्पितः शुद्धचरण
For Private and Personal Use Only
गाथा १६५२-१६५९ संघकार्ये व्यवस्थादिः
७७७ (A)

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582