Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 532
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . X. श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६८ (A) X यथा च त्रीणि सूत्राणि एकत्वेनोक्तानि एवं त्रीणि सूत्राणि बहुत्वेऽपि वक्तव्यानि।। सप्तमं बहुभिक्षु-बहुगणावच्छेदि-बह्वाचार्यविषयं, तदपि तथैव। अत्र भाष्यकृदाह एगत्त-बहुत्ताणं, सव्वेसिं तेसिमेगजातीणं। सुत्ताणं पिंडेणं, वोच्छं अत्थं समासेणं ॥ १६२० ॥ एकत्वबहुत्वानां [एकत्व-बहुत्वादि]सम्बन्धिनां सर्वेषामेतेषां सूत्राणामेकजातीयानाम् | एकप्रकाराणां पिण्डेन समासेन अर्थं वक्ष्ये, एकजातीयतया पिण्डेनाप्युक्तौ वैविक्त्येन प्रतीते: ॥ १६२०॥ तत्र प्रथमत एकत्वबहुत्वविषयावाक्षेपपरिहारावाह गाथा १६२०-१६२६ एगत्तियसुत्तेसुं भणिएसुं किं पुणो बहुग्गहणं। आचार्याचोयग! सुणसू इणमो, जं कारण मो बहुग्गहणं ॥ १६२१ ॥ दिपादयोग्याः एकत्वेन एकवचनेन नित्तानि एकत्विकानि तेषु एकत्विकेषु सूत्रेषु भणितेषु किं पुनर्बहुः || ग्रहणं बहुत्वविशिष्टसूत्रचतुष्टयोपादानं ? सूरिराह- यत्कारणं येन कारणेन मो इति पादपूरणे ४७६८ (A) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582