Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७७४ (A)
निद्धमहुरं निवायं, विणीयमविजाणएसु जंपतो। सचित्तखेत्तमीसे, अत्थधर निहोडणा विहिणा ॥ १६४३ ॥
सचित्तनिमित्तव्यवहारे खेत्तत्ति क्षेत्रनिमित्ते व्यवहारे ये दुर्व्यवहारिणस्तेषां प्रतिभेदनिमित्तं अविजाणएसुत्ति येऽपि च साधवो न जानन्ति यथा घृताद्यनुवृत्त्या वितथमेते व्यवहरन्ति, तेष्वविजानत्सु विज्ञाननिमित्तमेवं जल्पति- 'अहो स्निग्धो व्यवहारः'। किमुक्तं भवति?तैलघृतादिसगृहीता एवमेते अन्यथा व्यवहरन्तीति । अथ गुड-खण्ड-शर्करादिभिः गृहीता वितथव्यवहारिणः, ततो जल्पति- 'अहो! मधुरो व्यवहारः'। यदि पुनरुपाश्रयो निवातो लब्धः शीतप्रावरणानि वेति वितथं व्यवहरन्ति। तत 'अहो निवातो व्यवहारः'। अथ कृतिकर्म-विनयादिभिः सङ्ग्रहीतास्ततो ब्रूते - 'अहो विनीतो व्यवहारः। एवं स्निग्धं मधुरं निवातं विनीतं व्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशेन निहोडणां निवारणां करोति ॥ १६४३॥
एवं चेव य सुत्तं, उच्चारेउं दिसं अवहरंति। अप्पावराह आउट्ट, दाण इयरे उ जाजीवं ॥ १६४४ ॥
गाथा १६४३-१६५१
अन्यायप्रतिकारः
७७४ (A)
For Private and Personal Use Only

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582