Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७७४ (B)
www.kobatirth.org
एवं निहोडणं कृत्वा एतदेवाधिकृतं सूत्रं सप्तसूत्रात्मकमुच्चार्य दिशम् आचार्यत्वादिकमपहरन्ति उद्दालयन्ति, अथ सोऽल्पापराधः प्रत्यावृत्तश्च तदा दाणत्ति तस्य दिक् पुनर्दीयते । इयरे उ इति सप्तमी षष्ठ्यर्थे इतरस्य त्वनावृत्तस्य आवृत्तस्य वा बहुदोषस्य यावज्जीवमाचार्यत्वादिका दिक् न दीयते ।
एवं ताव बहूसुं, मज्झत्थेसुं तु सो उ ववहरति ।
अह होज्ज बली इयरे, तो बेइ उ तत्थिमं वयणं ॥ १६४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवम् अनन्तरोदितेन प्रकारेण तावद्बहुषु मध्यस्थेषु सत्सु सोऽर्थधरो व्यवहरति । अथ भवेयुरितरे दुर्व्यवहारिणो बहुत्वेन बलीयांसः । ततस्तत्रान्यथा व्यवहारच्छेदे क्रियमाणे इदं वक्ष्यमाणं ब्रूते ॥ १६४५ ।।
तदेवाह
रागेण व दोसेण व, पक्खग्गहणेण एक्मेक्कस्स ।
कज्जमि कीरमाणे, किं अच्छति संघो मज्झत्थो ? || १६४६ ॥
For Private and Personal Use Only
गाथा
१६४३ - १६५१ अन्यायप्रतिकारः
७७४ (B)

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582