Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 546
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७७५ (A) ܀܀܀܀܀܀ www.kobatirth.org रागेण वा एकस्य पक्षस्य ग्रहणेन द्वेषेण वा एकस्य पक्ष [ स्य] अग्रहणेन कार्ये क्रियमाणे वितथे व्यवहारे छिद्यमाने किं सङ्घो मध्यस्थस्तिष्ठति ? | १६४६ ॥ रागेण व दोसेण व, पक्खग्गहणेण एक्मेक्कस्स । कज्जमि कीरमाणे, अण्णो वि भणाउ ता किंचि ॥ १६४७ ॥ Acharya Shri Kailassagarsuri Gyanmandir रागेण व एकस्य पक्षस्य ग्रहणेन द्वेषेण वा एकस्य पक्ष[स्य ] अग्रहणेन कार्ये क्रियमाणे ततस्तस्मात् किञ्चिदन्योऽपि भणतु ॥१६४७ ॥ बलवंतेसेवं वा, भणाति अण्णो वि लभति को एत्थ । वोत्तुं जुत्तमजुत्तं ?, उताहु नवि लब्भतेऽण्णस्स ? ॥ १६४८ ॥ बलवत्सु सर्वेषु वा दुर्व्यवहारिषु एवं वक्ष्यमाणरीत्या भणति । तामेवाह- अत्र अस्मिन् सङ्घसमवाये युक्तमयुक्तं वा वक्तुमन्योऽपि कश्चिल्लभते उताहोऽन्यस्य वक्तुं न लभ्यते ? अन्यो न लभते इत्यर्थः ॥ १६४८ ॥ For Private and Personal Use Only गाथा १६४३-१६५१ अन्यायप्रतिकारः ७७५ (A)

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582