Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 523
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६३ (B) *** ܢ܀܀܀܀܀ www.kobatirth.org सन् उद्भ्रामे उद्भ्रामकभिक्षाचरग्रामे स्वगणागमः स्वगणसम्बन्धिनां साधूनामागमस्तेषामात्मानं दर्शयति ? किमुक्तं भवति उद्भ्रामकभिक्षाप्रचुरे ग्रामे ये स्वाचार्यसम्बन्धिनः साधवो भिक्षाचर्यार्थमागतास्तेषामात्मानमुपदर्शयति । तं दृष्ट्वा यः परुषयति, तस्य प्रायश्चित्तं चतुर्गुरुकाः । किन्तु तैर्गत्वा सूरिभ्यः कथनीयं दृष्टोऽस्माभिः स पूर्वनष्ट इति । यच्च तेनोक्तं तदपि कथनीयम् ॥ १६०८ ॥ किं तेनोक्तम् ? इत्यत आह बेति य लज्जाए अहं, न तरामि गंतु गुरुसमीवं तु । न य तत्थ जं कयं मे, निग्गमणं चेव सुमरामि ॥ १६०९ ॥ Acharya Shri Kailassagarsuri Gyanmandir आत्मनि साधूनामुपदर्शिते स तान् साधून् प्रति ब्रूते- लज्जया अहं गुरुसमीपं गंतुं न शक्नोमि, न च तत्र वसतौ यन्मया कृतं तत्स्मरामि केवलं निर्गमनमेव स्मरामि ॥१६०९ ॥ तेहिं निवेइए गुरुणो, गीया गंतूण आणयंति तयं । मिगपुरतो उ खरंटण, वसभ निवारेति मा भूओ ॥ १६१० ॥ For Private and Personal Use Only गाथा १६०४-१६१० विविधयतनाः ७६३ (B)

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582