Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 524
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६४ (A) ܀܀܀܀܀ www.kobatirth.org एवं तैः साधुभिर्गुरोर्निवेदिते गुर्वादेशेन गीता गीतार्था वृषभा इत्यर्थः, गत्वा तकं साधुमानयन्ति । आनीतस्य च तस्य तेषां मृगाणां बालशैक्षकाणां पुरतः कैतवेन गुरुणा खरण्टना कर्तव्या । यथा- 'क्रियायां क्रियमाणायां किमर्थं त्वं नष्टः ? यदि कथमप्यनर्थे अपतिष्यत् ततः कुगतावगमिष्यदिति । एवं गुरुणा कैतवेन खरण्टनायां कृतायां वृषभास्तं निवारयन्ति वत्स ! मा भूय एवं कार्षीरिति, पृच्छन्ति च मृगपुरतः तां वार्ताम् ॥ १६१०॥ कथमित्याह कत्थ गतोऽणापुच्छा ?, साहुकिलिट्ठा तुमं विमग्गंता । माणं अज्जो ! वंदह, तिण्णि उ वरिसाणि दंडो से ॥ १६११ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'त्वमनापृच्छ्य कुत्र गतः ? क्लिष्टाः खलु त्वां विमार्गयन्तः साधवः । स प्राह'न स्मरामि भगवन् ! कथमहं नष्टः ? कुत्र वा गतः ? केवलं कर्मोपशमेन स्वस्थीभूतो जानामि स्म, यथा अहं विनिर्गत इति, ततो युष्मत्पादान्तिकमागतः ' । तत आचार्यैः साधवो वक्तव्याः मा आर्या अमुं साधुं त्रीन् संवत्सरान् वन्दध्वमेष अस्य साधोर्दण्डः ॥१६११ ॥ १. बालशैक्षणिकाणां- पु. प्रे. मु. ॥ For Private and Personal Use Only सूत्र २३ गाथा १६११-१६१६ यतनादण्डादिः ७६४ (A)

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582