Book Title: Vikrambhup Charitram Author(s): Vardhamansuri Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra विक्रम चरित्रं ॥ ३ ॥ 30+6+4 ত www.kobatirth.org. अर्थः- ते पुत्र गर्भमां आव्यथी राजाए (पोताना ) विक्रमथी शत्रुभोने जीत्या, तेथी माताए महोत्सवपूर्वक तेनुं 'विक्रम' नाम पाढयुं. समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु निष्णः कृत्स्नकलाखभूत् ॥ ७ ॥ अन्वयः - समये विनयी, उपाध्याय वशंवदः सः अयं सर्व शास्त्रेषु भधीती, कृत्स्न कलासु निष्णः अभूत्. ॥ ७ ॥ अर्थः- समय आवे बिनयी भने अध्यापकना कहेवा प्रमाणे वर्तनारो ते भा विक्रमकुमार सर्व शास्त्रोनो अभ्यासी तथा सर्व कलाओमां निपुण थयो. ॥ ७ ॥ कामेभक्रीडनारण्ये तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभिर्नृपस्तं पर्यणाययत् ॥ ८ ॥ अन्वयः - काम इभ क्रीडन अरण्ये तारुण्ये यातुं जयतं तं नृपः द्वात्रिंशत् कन्याभिः पर्यणाययत्. ॥ ८ ॥ अर्थ ः– कामदेवरूपी हाथीने क्रीडा करवाना बनसरखा यौवनने प्राप्त थवाने तैयार थयेला एवा ते कुमारने राजाए बलीस कन्याभोसावे परणाच्यो ॥ ८ ॥ यावद्दिव्येष्वसौ ताभिर्द्वात्रिंशद्वासवेश्मसु । रन्तुं प्रववृते तावदकस्माद्वधाधिभिर्वृतः ॥ ९ ॥ अन्वयः -- यावत् असौ दिव्येषु द्वात्रिंशद् वासवेश्मसु ताभिः रंतुं मबहते, तावत् अकस्मात् व्याधिभिः हृतः ॥ ९ ॥ अर्थः- पछी जेवामां ते मनोहर बत्रीस आवासोमां रहीने तेओनी साथै विकासमां जोढायो, एवामां अचानक ते रोगोवडे घेराइ गयो. कृष्टकासज्वरश्वासशोफशूलजलोदरैः । शिरोऽर्तिगडुदृक् पीडावान्तिवातैश्च सोऽर्दितः ॥ १० ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सान्वय भाषांतर ॥ ३ ॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50