Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
विक्रम
चरित्रं
॥ १४ ॥
www.kobatirth.org.
पुनस्तत्रैव पाठीनशरीरान्तरितोऽगमत् ॥ श्येनीभूय तृतीयं स इयाय निरयं ततः ॥ ४५ ॥ अन्वयः -- पुनः पाठीन शरीर अंतरितः तत्र एवं अगमत् ततः श्येनीभूप सः तृतीयं निरयं इयाय ।। ४५ ।। अर्थः- पाछो बच्चे मत्स्य धइने ते त्यां चोथी नरकमांज गयो, अने पाछो सकरो थने ते त्रीजी नरके गयो । ४५ ॥ गृधदेहं गृहीत्वाथ गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः ॥ अन्वयः - अथ सूत्र देहं गृहीत्वा तां एवं दुर्गतिं गतः च भुजगः भूत्वा सः द्वितीयां जगतीं जगाम ॥ ४६ ॥ अर्थः- बळी गीधनुं शरीर धारण करीने पाछो तेज त्रीजी नरके गयो, तथा पछी सर्प थने ते बीजी नरके गयो. ॥ ४६ ॥ सोऽगम जोग तत्र भूयोऽपि दुर्गती तिमीभूयागमदसी प्रथमां पृथिवीमथ ॥ ४७ ॥
४६ ॥
अन्वयः - भोगभृत् भूय सः भूयः अपि तत्र दुर्गतौ गतः, अथ तिमीभूय असो मथमां पृथिवीं अगमत्. ॥ ४७ ॥ अर्थः- बळी सर्प थड़ने ते पाछो तेज बीजी नरके गयो, तथा पछी मत्स्य थइने ते पहेली नरके गयो ॥ ४७ ॥ अजायत स जीवोऽथ पक्ष्येको विकलेन्द्रियः । होनेन्द्रियचर्यास्तर्यग्नोवजातिर्नरः सुरः ॥ ४८ ॥
अन्वयः - अथ सः जीवः पक्षी, एकः, विकल इंद्रियः, दीन इंद्रिय चयः, तिर्यक्, नीच जातिः नरः सुरः अजायत ॥ ४८ ॥ अर्थः- बळी ते जीव पक्षी, एकेंद्रिय, विकलेंद्रिय, इंद्रियोना दिन समूह वाळो तिर्यच, नीच जातिवाळो मनुष्य अने देव थयो. ४८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सान्वय भाषांतर
॥ १४ ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50