Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S Maham An Kende
Acharya
kaila
n
mandi
सान्वय
विक्रम चरित्रं
भाषांतर
॥१६॥
CONNOVACRORRESTEASI
अन्वयः-अथ अकाम निर्जरा क्षाम कर्मा सः वसंतपुर बासिनः सिंहदत्तस्य गृहिणः तनुभूः अभूत् ।। ५२ ॥ भर्थः-पछी अकाम निर्जराथी कोने खपावीने ते वसंतपुरमा रहेनारा सिंहदत्तनामना गृहस्थीनो पुत्र थयो. ।। ५२ ॥
तारुण्ये तापसीभूय तपस्तप्त्वा स दुस्तपम् । फल त्वज्ञानकष्टस्य प्राप त्वरपुततामयम् ॥ ५३ ॥ ___ अन्वयः-तारुण्ये सः अयं तापसीभूय दुस्तपं तपः तप्त्वा अज्ञान कष्टस्य तु फलं त्वत् पुत्रतां पाप. ॥ ५३॥ अर्थः-पछी यौवन वयमा ते तापस थइने, तथा आकरो तप तपीने, ते अज्ञानकष्टना फलरूप आपना पुत्रपणाने प्राप्त थयो.
ऋषिघातप्रवचनद्वेषजं पापमेष तत् । तीव्राभिः कष्टकोटोभिस्ताभिस्ताभिरशोषयत् ॥ ५४॥ ___ अन्वयः-ऋपि घात प्रवचन द्वेष जं तत् पापं एपः, ताभिः तामिः तीवाभिः का कोटीभिः अशोषयत् ॥ ५४॥ अर्थः-मुनिनी हिंसा तथा जैनशासनना द्वेपथी उत्पन्न ययेला ते पापने तेणे ते ते आकरा क्रोडोगो कष्टो सहन करीने खपाच्युं. तेन शोषितशेषेण दुरितेन तवात्मजः । अयं बभूव भूपाल रोगजालस्य भाजनम् ॥ ५५॥ __ अन्वयः-(हे) भूपाल! शोपित शेषेण तेन दुरितेन आंतर आत्मजः रोग जालस्प भाजनं बभूव ॥ ५५ ॥ अर्थ:-हे राजन् ! खपावतां खपावतां बाकी रहेलां ते दुष्कर्मथी आ तमारो पुत्र रोगोना समूहना पात्ररूप धपो छे. ॥ ५५ ।। इत्युक्तिं दुःश्रवां श्रुत्वा चकम्पे चकितो नृपः । स विक्रमकुमारस्तु जातजातिस्मृतिर्जगो॥ ५६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50