Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 30
________________ S Maham An Kende Acharyan ka mandi विक्रम चरित्रं ॥ २८ ॥ MESSAGARRER अन्वयः-प्रणयिभ्यः यः क्रियते तं प्रेम प्रणाम पाहः, कामं सप्रेम कोपेभ्यः मित्रादिभ्यः प्रसत्तये ।। ९१ ॥ सान्वय अर्थः-प्रीति राखनाराओ प्रते जे कराय छे, तेने प्रेमप्रणाम कहे छे. अने ते पायें करीने प्रेम सहित कोपातुर धयेला मित्रो आदिकने प्रसन्न करवामाटे कराय छे. ॥ ९१॥ भाषांतर यस्तु स्वामिनि संमानमानश्रीदानशालिनि । ऐहिकः क्रियते खामिनमस्कारमुशन्ति तम् ॥ ९२॥ ॥२८॥ अन्वयः-तु संमान मान श्री दान शालिनि स्वामिनि यः अहिकः क्रियते तं स्वामि नमस्कार उशंति. ॥ ९२ ॥ अर्थः-वळी सत्कार, आदरमान तथा लक्ष्मीदान आपनारा मालिकसते जे आ लोकना लाभमाटे नमस्कार करवो, तेने स्वामिनमस्कार कहे छे. ॥ ९२ ॥ यः सदगुरौ च देवे च वीतरागे विरच्यते । तं तु भावनमस्कारं निर्दिशन्ति विशारदाः ॥ ९३ ॥ अन्वयः-सद्गुरौ च वीतरागे देवे च यः विरच्यते, तंतु विशारदाः भाव नमस्कार निर्दिशति ।। ९३ ॥ अर्थः-बळी उत्तम गुरुपते तथा रागरहित तीर्थकर प्रभुपते जे नमस्कार कराय छे, तेने विद्वानो भावनमस्कार कहे छे. ॥९३।। विचारय त्वमेतेषु कं नमस्कारमर्हसि । इत्याकये कुमारोक्तिमभ्यधत्त धनंजयः ॥ ९४॥ ___ अन्वयः-त्वं विचारय एतेषु के नमस्कार असि ? इति कुमार उक्ति आकर्य धनंजयः अभ्यधत्त, ।। ९४ ।। BI अर्थः-(माटे हे यक्ष!) तुं विचार के, ते पांचे नमस्कारोमांथी कया नमस्कारने तुं लायक छे ? एवीरीतनुं कुमारनुं वचन सां- ||3| For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50