Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ S Maham An Kende Acharyan ka mandi विक्रम चरित्रं ।। ३१ ॥ | अर्थः-तुं पोते आ संसारसागरमां चपलपणाथी मत्स्यसरखो देखाय छे, तो पछी नमस्कारथी ते भवसाग थी मने पार उता-|| सायन्व रवानुं शीरीते कहे छे' ॥१॥ भाषांतर वचसा निष्फलेनैव तत्पापं मा वृथा कृथाः । भवेन्मम नमस्कारो भवेऽस्मिन्न जिनं बिना ॥२॥ अन्वयः तत् निष्फलेन एव वचसा था पापं मा कृथाः ? अस्मिन् भवे जिनं विना मम नमस्कारः न भवेत् ॥ २॥ ॥३२॥ अर्थ-माटे निरर्थक वचनथीज तुं फोकट पाप न कर? केमके आ जन्ममां तीर्थंकरमभुविना मारो नमस्कार थइ शके एम नथी. इति वादिनि यक्षेन्दर्मेदिनीनाथनन्दने । गिरं जागरयामास विवेकविमलामिमाम् ॥३॥ अन्वयः-मेदिनी नाथ नंदने इति वादिनि यक्ष इंदुः इमां विवेक विमलां गिर जागरयामास. ॥ ३ ॥ अर्थः-ते राजकुमारे एम कहेबाथी ते यक्षराज नीचेमुजब विवेकथी निर्मल थयेटी वाणी बोलवा लाग्यो के, ॥३॥ ददृशे त्वादृशः कोऽपि पुमाननुपमाकृतिः । धीरो धर्मी च वाग्मो च राजपुत्र न कुलचित् ॥४॥ ___ अन्वयः- हे) राजपुत्र ! त्यादृशः अनुपम आकृतिः, धीरः, धर्मी च वाग्मो च कः अपि पुमान कुत्रचित् न ददृशे. ॥४॥ अर्थ:-हे ! राजपुत्र ! तारासमान अनुपम वरूपवाळो, धैवंत, धर्मी तथा वाचाळ कोइ पण पुरुष कांधे पण में जोयो नथी.।४। जितस्त्वयाहं वचनैस्तेनाम्मि तव किंकरः । शुद्धधर्मोपदेशाच्च मम त्वमति सद्गुरुः ॥ ५॥ अन्वयः-त्वया अहं वचनैः जितः, तेन तव किंकरः अस्मि, च शुद्ध धर्म उपदेशात् त्वं मम सद्गुरु, असि. ॥ ५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50