Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S Maham An Kende
www.sobatem.org
Acharyan ka
mandi
विक्रम चरित्रं
सान्वय भाषांतर
॥ ३६॥
॥ ३६॥
KEKOREANSAR
अन्वयः-हरिणेन हरिः इस अद्भुत ओजसा तेन कस्य अपि देवस्य प्रभावात् सः विक्रमः आचक्रमे ॥ १९ ॥ अर्थः-पछी हरिण जेम इंद्रपर आक्रमण करे, तेम अति बळवडे करीने तेणे कोइक देवना माहात्म्यथी ते विक्रमराजापर हल्लो को. ॥ १९॥
शूग्मण्डलतेजांसि दूरयन्तन्यरेणुभिः । विक्रमोऽथ धरित्रीन्दुरभ्यमित्रीणतां गतः ॥ २०॥ ___ अन्वयः-अथ सैन्य रेणुभिः शूर मंडल तेजांसि दूरयन धरित्री इंदुः विक्रमः अभ्पमित्रीणतां गतः ॥ २० ॥ अर्थः-त्यारे सैन्यनी रजथी मूर्यमंडलना तेजने पण आच्छादित करतोथको ते विक्रमराजा पण तेनी सामे थयो. ॥ २० ॥ यमविक्रमयोर्जाग्रदुग्रविक्रमकर्मणोः । तयोः प्रववृते वीरसिंहसंहरणो रणः॥ २१ ॥
अन्वया-जाग्रत उग्र विक्रम कर्मणोः तयोः यमविक्रमयोः वीर सिंह संहरणः रणः पवते. ॥ २१ ॥ अर्थः-प्रगट यता प्रचंड पराकमवाळा एवा ते यम तथा विक्रमराजाचच्चे शूरवीरोरूपी सिंहोनो विनाश करनारो रणसंग्राम थवा लाग्यो. ।। २१ ।।
जातदेवानुभावोजःसंक्रमो विक्रमं यमः । जितोत्कटचमूकोटिविकटे संकटेऽनयत् ॥ २२ ॥ ___ अवयः-जात देव अनुभाव ओजः संक्रमः, जित उत्कट चमू कोटिः यमः विक्रमं विकटे सकटे अनयत् ॥ २२ ॥ अर्थः-देवना प्रभावथी जेनामां तेजनुं संक्रमण थयेलु छे एवा, तथा जीतेल छे विकट सैन्पनी कोटि जेणे एवा ते यमराजाए | 5
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50