Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra विका चरित्रं 11 26 11 www.kobatirth.org. पुर्या मङ्गलशृङ्गारयाचा हृदयेऽविशत्। प्रतोलीदृक्पथेनाथ भूनाथः कीर्तिभूषणः ॥ २६ ॥ अन्य :- अथ कीर्ति भूषणः भूनाथः मंगल शृंगार हुयायाः पुत्रः हृदये मतोली दृक् पथेन अविशत् ॥ २६ ॥ अर्थः- पछी कीर्तिरूपी आभूषणवाळो ते राजा मंगलिक भने शणगारथी मनोहर ययेली ते नगरीना मध्यमां दरबाजारूपी दृष्ट मार्गे दाखल थयो. ॥ २६ ॥ तस्मिन्राजनि राजन्तः पौराः सौराज्यसंपदा । महोत्सवैर्दिवो देवान्धरामानिन्यिरेऽन्वहम् ॥ २७ ॥ अन्वयः -- तस्मिन् राजनि सौराज्य संपदा राजतः पौराः महोत्सवैः अन्वहं देवान् दिवः घरां आनिन्यिरे ॥ २७ ॥ अर्थः- ते राजा राज्य करते छते स्वराज्यनी समृद्धिथी शोभता नागरिको महोत्सवोथी हमेशां देवोने देवलोकमांथी पृथ्वीपर लाववा लाग्या ।। २७ ।। व्रजन्भूपोऽन्यदा बाह्यावनीं वाह्यालिकेलये । किमप्योकः क्षणक्षीवास्तोकलोकमलोकत ॥ २८ ॥ अन्वयः -- अन्यदा वाह्य आलि केलये वाह्य अवनीं व्रजन् भूपः, क्षण क्षीव अस्तोक लोकं किं अपि भोकः अलोकन ||२८|| अर्थः-- एक दिवसे घोडाओनी श्रेणिने खेलाववामाटे बहारनी भूमिपर जता ते राजाए महोत्सवमां लीन थयेला घणां मनुच्योथी भरेलु कोइक घर जोयुं ।। २८ ।। बाहयित्वा हयान्मृषो वलमानादेव सः अमन्दाकन्दसंदर्भगर्भमैक्षत मन्दिरम् ॥ २९ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Pr -52-524-577 सान्वय भाषांतर ॥ ३८ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50