Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S Maham An Kende
Acharya Sankalaager
Gamandi
सान्बय
विक्रम चरित्रं
भाषांतर
॥४२॥
॥४२॥
६ एकान्तदुःखदे लोको विरज्य मयि मुक्तये । मा धावत्विति संसारो दत्ते सुखकणानपि ॥ ४० ॥
___ अन्वयः-एकांत दुःखदे मयि विरज्य लोकः मुक्तये मा धावतु ? इति संसारः सुख कणान् अपि दत्ते. ॥ ४० ॥
अर्थः-फक्त एकलुं दुःखज आपनारा एवा मारामते विरक्त थइने लोको मोक्षमाटे न दोडे तो ठीक, एम विचारीने आ संसार तेओने मुखनो लेश पण आपे छे.॥४०॥
या संसारसुखावाप्तिर्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्रनियुक्तकवलोपमा ॥४१॥ ___ अन्वयः-नरस्थ या संसार सुख अवाप्तिः, सा मत्स्यस्य गलिका यंत्र नियुक्त कवल उपमा दुरंता एव. ॥४१॥
अर्थः-मनुष्यने संसारमा जे मुखनी प्राप्ति थाय छे, ते मत्स्योने पकडवाना यंत्रमा मूकेला कोळीयानीपेठे (अथवा मत्स्यगकागन्यायनीपेठे) परिणामे दुःखदाइज छे. ॥४१॥
अयं जनो मनो लोलं कथं नु कथयत्यदः । भवभावेषु यद्वज्रलेपेनेव नियन्त्रितम् ॥ ४२ ॥ ___ अन्वयः-बन लेपेन इव भव भावेषु यत् नियंत्रितं, अदः मनः अयं जनः लोलं नु कथं कथयति ? ।। ४२ ।।
अर्थ:-जाणे वज्रलेपथी चोडयूं होय नही! तेम सांसारिक भावोमां जे चीटकी वेठेलुं छे, एवां पण मनने बोको चपल ते केम कहेता हशे? ॥४२॥ का अलोकव्योम्नि ये लोकव्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाच्चित्तं कृषामि भवभावतः ॥ ४३ ॥
CERCORRECASHANAGAR
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50