Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 44
________________ S Maham An Kende Acharya Sankalaager Gamandi सान्बय विक्रम चरित्रं भाषांतर ॥४२॥ ॥४२॥ ६ एकान्तदुःखदे लोको विरज्य मयि मुक्तये । मा धावत्विति संसारो दत्ते सुखकणानपि ॥ ४० ॥ ___ अन्वयः-एकांत दुःखदे मयि विरज्य लोकः मुक्तये मा धावतु ? इति संसारः सुख कणान् अपि दत्ते. ॥ ४० ॥ अर्थः-फक्त एकलुं दुःखज आपनारा एवा मारामते विरक्त थइने लोको मोक्षमाटे न दोडे तो ठीक, एम विचारीने आ संसार तेओने मुखनो लेश पण आपे छे.॥४०॥ या संसारसुखावाप्तिर्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्रनियुक्तकवलोपमा ॥४१॥ ___ अन्वयः-नरस्थ या संसार सुख अवाप्तिः, सा मत्स्यस्य गलिका यंत्र नियुक्त कवल उपमा दुरंता एव. ॥४१॥ अर्थः-मनुष्यने संसारमा जे मुखनी प्राप्ति थाय छे, ते मत्स्योने पकडवाना यंत्रमा मूकेला कोळीयानीपेठे (अथवा मत्स्यगकागन्यायनीपेठे) परिणामे दुःखदाइज छे. ॥४१॥ अयं जनो मनो लोलं कथं नु कथयत्यदः । भवभावेषु यद्वज्रलेपेनेव नियन्त्रितम् ॥ ४२ ॥ ___ अन्वयः-बन लेपेन इव भव भावेषु यत् नियंत्रितं, अदः मनः अयं जनः लोलं नु कथं कथयति ? ।। ४२ ।। अर्थ:-जाणे वज्रलेपथी चोडयूं होय नही! तेम सांसारिक भावोमां जे चीटकी वेठेलुं छे, एवां पण मनने बोको चपल ते केम कहेता हशे? ॥४२॥ का अलोकव्योम्नि ये लोकव्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाच्चित्तं कृषामि भवभावतः ॥ ४३ ॥ CERCORRECASHANAGAR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50