Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 43
________________ Acharya Kaisagens and विक्रम चरित्र ॥ ४१ ॥ RATNAXXXPRESECRE अर्थः-संसारनुं विचित्रपणुं विद्वानो पण न जाणी के तेवू ले, केमके आ कोको होसपी चिंतवे छेबीजें, अने थाय छे तेथी चीजें, द| सान्वए सुखाय च्छायामायाति ग्रीष्मतापातुरस्तरोः । नरस्तत्कोटरस्थेन दश्यते हा महाहिना ॥ ३७॥ भाषांतर ___ अन्वयः-ग्रीष्म ताप आतुरः नरः मुखाय तरोः छायां आयाति, हा! तत् कोटरस्थेन महाहिना दश्यते. ॥ ३७ ।। अर्थः-उनाळाना तापथी व्याकुल थयेलो माणस शांति मेळवबामाटे वृक्षनी छायामां आवे छे, परंतु अरेरे! एवामां तेना ॥४१॥ | बिलमा रहेलो महान सप तेने दंशे छे.॥ ३७॥ वहत्यहो नरः शस्त्रं रिपोर्दारणकारणं । कदाचिदेष तेनैव दैवात्तेनैव हन्यते ॥ ३८॥ अन्वयः-अहो! नर: रिपोः दारण कारणं शखं वहति, कदाचित एषः देवात तेन एव तेन एव हन्यते. ॥ ३८॥ ___ अर्थ-अहो! मनुष्य शत्रुने विदारवाना कारणरूप शस्त्रने धारण करे छे, परंतु कोइक दिवसे ते पोते दैवयोगे तेज शत्रबडे तेज शत्रुथी हणाय छे. ॥ ३८ ॥ मनोरथानुरूपं यत्फलमाप्नोति कश्चन । महाविडम्बनाजालक्षेपविश्वासकं हि तत् ॥ ३९ ॥ अन्वयः-कश्चन मनोरथ अनुरूपं फलं यत् आमोति, तत् हि महा विडंबना जाल क्षेप विचासकं. ॥ ३९ ॥ अर्थः–कोइक मनुष्य (पोताना) मनोरथमुजब जे अनुकूल फल पामे छे, ते खरेखर तेने महोटी मापदाओना समूहमा नाजा खवामाटे विश्वास उपजाववारूप होय छे. ॥ ३९ ॥ RECRACADEGORMALA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50