Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 45
________________ S Maham An Kende Acharya Sun Kaisager Gamandi सान्वय विक्रम चरित्रं ॥४३॥ भाषांतर ॥४३॥ KKKAKKAR.BECRECAERA अन्वयः-ये जिनाः लोक व्योम अलोक व्योन्नि क्षेप्नुं क्षमाः, तत् आश्रय वलात् चित्तं भव भावतः कृषामि. ॥४३॥ अर्थ:-जे तीर्थकरो लोकाकाशने अलोकाकाशमा फेंकी देवाने समर्थ छे, तेमनी सहायना बलवी (हुं मारां) मनने आ सांसा31 रिक भावमाथी (जालमांथी) खेंची कहाई. ॥ ४३ ॥ इति ध्यायन्ययौ धाम त्वरितं नृपविक्रमः । चन्द्रसेनं सुतं राज्ये न्यस्य तस्थौ व्रतोत्सुकः ॥४४॥ अन्वयः-इति ध्यायन नृप विक्रमः त्वरितं धाम ययौ, चंद्रसेनं मृतं राज्ये न्यस्य व्रत उत्सुकः तस्थौ. ।। ४४ ॥ * अर्थ:-एम विचारतो एवो ते विक्रमराजा तुरत पोताने स्थानके गयो, तथा (पोताना) चंद्रसेन नामना पुत्रने राज्यपर स्थापन करीने (पोते) चारित्र लेबाने उत्कंठित यइने रखो. ॥ ४४ ॥ ज्ञानविज्ञाततद्भावः खभावकरुणाकरः । सद्गुरुः केवली काले तत्र तत्पुरमासदत् ॥१५॥ अन्वयः-ज्ञान विज्ञात तद्भावः, स्वभाव करुणाकरः केवली सद्गुरुः तत्र काले तत् पुरं आसदन. ॥४५॥ अर्थ:-ज्ञानथी जाणेल छे तेना हृदयनो भाव जेमणे, तथा स्वभावथीज दया लावनारा, केवलज्ञानी सद्गुरु ते समये ते नगरपासे (उद्यानमां) पधार्या. । ४५ ॥ तद्वार्तावादिनं दानैरानन्धोद्यानपालकम् । विक्रमः प्रमदस्मेरो जगामाराममुत्सुकः ॥ ४६॥ भन्वयः-तद् वार्ता वादिनं उद्यान पालकं दानैः आनंद्य प्रमद स्मेरः विक्रमः उत्सुकः आरामं जगाम. ॥ ४६॥ CACACAERAPRICORAO For Private And Personal use only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50