Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S Maham An Kende
Acharya
kaila
n
mandi
विक्रम चरित्रं
CA
सान्वय भाषांतर
॥४६॥
CARRRRRREXAX17
| पृथ्वीपर विहार करवा लाग्या. ॥ ५३ ।।
श्रद्धाशुद्धतपौः शुद्धसिद्धान्तपठनक्रमः । बोधयित्वा धरां ज्ञानी स परं पदमासदत् ॥ ५४ ॥
अन्ययः-श्रद्धा शुद्ध तपाः, शुद्ध सिद्धांत पउन क्रमः, सः ज्ञानी धरां बोधयित्वा परं पदं आसदत. ॥ ५४ ॥ अर्थः-श्रद्धापूर्वक शुद्ध तप करनारा, तथा निर्मलपणे आगमोना अभ्यासक्रमवाळा ते विक्रमराजर्षि केवलज्ञान पामी, पृथ्वीपर लोकोने प्रतिबोध पमाडी मोक्षे गया. ।। ५४ ॥ इति तत्त्वेन सम्यक्त्वं सेव्यं विक्रमवत्ततः । जनो येन भवत्याशु लोकद्वयभयव्ययः ॥ ५५ ॥
अन्वयः-ततः इति तत्वेन विक्रमवत सम्यक्त्वं सेव्यं, येन जनः आशु लोक द्वय भय व्ययः भवति. ॥ ५५॥ अर्थः–माटे एरीते तत्वज्ञानपूर्वक विक्रमराजर्षिनीपेठे सम्यक्त्व सेव, के जेथी तुरत बन्ने लोकना भयथा मुक्त थवाय छे.
॥ इति सम्यक्त्वमाहात्म्योपदर्शने विक्रमराजर्षिचरित्रं समाप्तम् ॥ ॥ इति श्री विक्रमभूपचरित्रं समाप्तं ॥ आ चरित्र श्रीवासुपूज्यचरित्र नामनामहाकाव्यमांथी खपरना श्रेयने माटे तेना अन्वय तथा गुजरातो भाषांतर करो जामनगर निवासी पंडितश्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय प्रीन्टींग प्रेसमा छापी प्रसिद्ध कर्यु छे ॥ श्रीरस्तु ॥
॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥
CADAIRec
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50