Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Acharya n
egeri mandi
विक्रम चरित्रं
सान्वय भाषांतर
॥४०॥
॥४०॥
CANNARRRRREKTERNER
अधुनैव पुनर्दैवयोगतः स मृतः शिशुः । तद्वियोगार्तिमार्गेण तत्पिताति तमन्वगात् ॥ ३३ ॥ अन्वयः--पुनः अधुना एव दैव योगतः सः शिशुः मृतः, तत् वियोग अर्ति मार्गेण तत् पिता अपि तं अन्वगात् ॥ ३३॥ अर्थः-परंतु इमणाज दैवयोगे ते बाळक मरण पाम्यो छे, अने तेना वियोगनी पीढाने मार्गे तेनो पिता पण तेनी पाछळ गयो छे, (अर्थात् मरण पाम्यो छे.) ॥ ३३ ॥ तत्कुटुम्बजनः सर्वः पुत्रजन्मोत्सवागतः। प्रत्युत द्विगुणे दुःखे पतितो रारटीत्ययम् ॥ ३४ ॥
अन्वयः-पुत्र जन्म उत्सव आगतः सर्वः अयं तत्कुटुंब जनः प्रत्युत द्विगुणे दुःखे पतितः रारटीति. ॥ ३४॥ अर्थः-पुत्रना जन्मोत्सवमाटे आवेला आ सघळा तेना कुटुंबी लोको उलटा घेवडा दुःखमां पड़ी विलाप करी रया छे. ॥३४।।
भवनाटककौटिल्यादथोत्कण्टकविग्रहः । अव्याकुलचलच्चेताः क्षितिनेता व्यचिन्तयत् ॥३५॥ ___ अन्वयः-अथ भव नाटक कौटिल्यात् उत्कंटक विग्रहः, अव्याकुल चलत् चेताः क्षिति नेता व्यचिंतयत् ॥ ३५ ॥ अर्थः-हवे आवा संसारनाटकनी मायाथी रोमांचित शरीरवाळो, तथा व्याकुलतारहित चपक हृदयवाळो ते राना विचारवा लाग्यो क, ॥ ३५ ॥ विदामप्यपरिच्छेद्या संसारस्य विचित्रता । जनोऽयं चिन्तयत्युच्चैरन्यदन्यच्च जायते ॥३६ ॥
अन्वयः-संसारस्व विचिवता विदां अपि अपरिच्छेया, अयं जनः उच्चैः अन्यत् चिंतयति, च अन्यत् जायते. ॥ ३६॥
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50