Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 31
________________ Acharya K ager ande विक्रम 5 सायन्व चरित्रं भाषांतर ॥ २९ ॥ ॥ २९॥ भळीने धनंजये का के, ।। ९४ । । त्वं कुमार नमस्कारं कुरु भावमयं मयि । यदेवोऽस्मि जगत्कारसंहारोद्धारकारणम् ॥१५॥ अन्वयः-(हे) कुमार ! त्वं मयि भावमयं नमस्कारं कुरु ? यत् जगत्कार संहार उद्धार कारणं देवः अस्मि ।। ९५ ॥ अर्थ:-हे कुमार! तुं मने भावमय नमस्कार कर! केमके हुँ जगतने उत्पन्न करवामां, संहार करवामां, तथा तेनो उद्धार करवामां कारणरूप देव छ. ॥९५ ।। भवाणवसमुत्तारतरीभूतविभृतयः । मदंशा एव भासन्ते सर्वदर्शनदेवताः ॥ ९६ ॥ अन्वयः-भव अर्णव समुत्तार तरीभूत विभूतयः, सर्व दर्शन देवताः मत अंशाः एव भासते. ।। ९ ।। अर्थः-(केमके) संसारसागरनो पार पामवामाटे नावसरखी समृद्धिचाळा सर्व दर्शनोना देवो मारा अंशरूपेज प्रकाशी रया छे.९६ मन्नमस्कारमात्रेण तव संसारसागरः । विक्रम क्रमलढयत्वमनुल्लखयो गमिष्यति ॥ ९७॥ ___ अन्वयः-(हे) विक्रम! मत् नमस्कार मात्रेण अनुलंघ्यः तव संसार सागरः क्रम लंध्यत्वं गमिष्यति ।। ९७॥ अर्थः-हे विक्रम ! मने फक्त नमस्कार करवाथीज, न उल्लंघी शकाय एवो पण (आ) तारो संसारसागर एक पगलेज उलंघी शकाशे. अथाब्रूत स्मितस्यूतवदनो नृपनन्दनः । मयाकृष्टः क्रियापापाद्वापापे यक्ष मा पत ॥ ९८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50