Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 32
________________ S Maham An Kende Acharya En Kailasagar Gyanmandi विक्रम सान्वय भाषांतर चरित्रं -553453 ॥३०॥ ॥ ३०॥ अन्वयः-अथ स्मित स्यूत वदनः नृपनंदनः अबूत, हे यक्ष ! मया क्रिया पापान आकृष्टः, वारू पापे मा पत? ॥ ९८ ॥ अर्थः-पछी हास्यथी सीवाइ गयेला मुखवाळा ते राजकुमारे का के, हे यक्ष : में तने दुष्क्रियारूपी पापमांथी तो बहार कहाड्यो | छे, हवे (पाछो) तुं वचनरूपी पापमां नही पड ।। ९८ ॥ जगतां सृष्टिसंहारोद्धाराः सन्ति न सन्ति वा । इति सम्यग्न जानासि स्वमाख्यासि च तत्क्षमम् ॥२९॥ ____ अन्वयः-जगतां सृष्टि संहार उद्धाराः संति वा न संति, इति सम्क् न जानासि, च सं तत् क्षम आख्यासि. ॥ ९९ ।। अर्य-जगतनी उत्पत्ति, विनाश, के उद्धार छे के नही, तेसंबंधी पण तने पूरी समज नथी. अने पोताने ते ते कार्योमाटे स| मर्थ कहेछे! ।। ९९ ॥ यदङ्गमहसा दृष्टिः सहसा तव लुप्यते । तैः सुरेन्द्रैः स्तुतान्ख्यासि स्वांशान्दर्शनदेवताः ॥ १० ॥ अन्वयः-यत् अंग महसा सहसा तव रहिः लुप्यते, ते मुंद्रैः स्तुतान स्व अंशान दर्शन देवताः ख्वासि. ।। १०० ।। | अर्थ:-जेना शरीरना तेजथी एकदम तारी आंखो पण अंजाइ जाय, एवा देवेंद्रोए (पण) स्तबेला ( देवाधिदेवोने) तुं तारा म अंशरूप दर्शनिओना देवो कहे छे ! ॥१०॥ स्वयं भवाब्धो मत्स्यस्त्वं चापलेनोपलक्ष्यसे । नमस्कारात्तदत्तारं कुतो दिशसि मे ततः ॥ १ ॥ अन्वयः-वं स्वयं भव अभ्यो चापलेन मत्स्य उपलक्ष्यसे ततः नमस्कारात् तत् उतारं मे कुत' दिशसि ॥१॥ 4 -5- 5 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50