Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ S Maham An Kende Acharyan ka mandi सान्वय विक्रम चरितं ॥ २६॥ भाषांतर ।। २६॥ CALCAKACOCONTROUP अन्वयः-पुण्य एक परिणामेन, जगत् उल्लास हेतुना, वंदन आदिना तव अपि आनंदं धर्तुं युज्यते ॥ ८४ ॥ अर्थः-(माटे) पुण्यनाज एक परिणामवाळा, तथा जगतने हर्पना कारणरूप एवां वंदनआदिकधीज (संतुष्ट थइने ) तारे पण आनंद पामचो लायक छे. ।। ८४ ॥ इति तस्योक्तिभियुक्तिभिन्नाभिभिन्नमानसः । यक्षोऽभ्यधादहो साधु त्वयाहं प्रतिबोधितः॥८५॥ ___ अन्वयः-इति युक्ति भिन्नाभिः तस्प उक्तिभिः भिन्न मानसः यक्षः अभ्यधात्, अहो! त्वया अहं साधु पतिवोधितः ।। ८५॥ अर्थः-एरीते युक्तिवाळां तेनां वचनोथी नम्र थयेला मनवाळा ते यक्षे का के, अहो! तें मने ठीक प्रतिबोध आप्पो. ।। ८५॥ ततो नाद्यापि माद्यामि पापाहरङ्गिनां वधैः। नृणां प्रणाममात्रण गमिष्यामि प्रसन्नताम् ॥८६॥ ___ अन्वयः-ततः अय अपि पाप हैं: अंगिनां वरः न मायाम, प्रणाम मात्रेण नृणां प्रसन्नतां गमिष्यामि ॥८६॥ अर्थः-माटे हवे आजथी हुँ पाप उपार्जन करनारी जीवहिंसाथी खुशी थइश नही, परंतु फक्त प्रणामथीज हुं लोकोपते प्रसन्न रहीश. ॥८६॥ कुरु त्वमपि मे नाम प्रणामममलाशय । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु ॥८७॥ ___ अन्वयः-हे ! अमल भाशय ! त्वं अपि मे नाम प्रणामं कुरु ? तेन एव ते अई अनुमंस्ये, अखिलं खलु संपूर्ण. ॥ ८७ ॥ अर्थः-हे निर्मल आशयवाळा विक्रम कुमार! तुं पण मने फक्त प्रणाम कर?, अने तेथीज तारापर हुं प्रसन थइश, (हवे बीजी) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50