Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सायन्व भाषांतर
विक्रम दा
अन्वयः-अथ धर्माधारः साहसी कुमारः गिरं जग्राह, धर्मवित् कः स्व एक जीव कृते जीव पातं इंति ? ॥ ८१ ॥ चरित्रं
अर्थः-त्यारे धर्मनो आधारभूत् ते साहसिक विक्रमकुमार बोल्यो के, धर्मने जाणनारो कयो माणस पोताना एक जीवमाटे सो
जीवनी हिंसा करे? ॥ ८१ ॥ ॥ २५ ॥ फलं तवापि धिग्यक्ष जीवलक्षनिपातनैः । इहामगन्धिकं धाम परत्र नरकव्यथा ॥ ८२॥
अन्वयः-(हे) यक्ष! धिक! जीव लक्ष निपातनः इह तव अपि आमगंधि धाम फलं, परन नरक व्यथा. ॥ ८२ ॥ अर्थ:-हे यक्ष ! धिकर छे! के, लाखोगमे जीवोनी हिंसाथी अहीं आ (भवमा तने) आ तारां दुर्गधयुक्त स्थानरूपी फल मळेल छे, अने परभवमां नरकनी वेदनारूपी फळ मळशे. ॥ ८२ ॥ त्वं धर्मादेव देवत्वं यातोऽसि प्राग्भवं स्मर । पातके जातकेलिस्तत्किमसि ज्ञानवानपि ॥ ८३ ॥
अन्वयः त्वं प्राग भवं स्मर ? धर्मात् एव देवत्वं यातः असि, तत् ज्ञानवान् अपि पातके जात केलिः किं असि ? ॥ ८३ ।। अर्थः-तुं तारा पूर्व भवने याद कर धर्मथीज तुं देवपणुं पाम्यो छे, माटे ज्ञानी होवा छता पण तू पापकार्योमो शामाटे क्रीडा | करी रह्यो छे? ॥ ८३ ॥ पुण्यकपरिणामेन जगदुल्लासहेतुना । तवापि युज्यते धर्तुमानन्दं वन्दनादिना ॥ ८४ ॥
For Private And Personal use only
RRRRRRENT

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50