Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 25
________________ S Maham An Kende Acharya Sun Kaisager Gamandi विक्रम चरित्रं सायन्व भाषांतर ॥ २३॥ ॥ २३ ॥ KONKARRESTER न रे नराधम कथं ददासि मम कासरान् । आयुःकाण्डमकाण्डेऽपि समापयसि किं स्वकम् ॥ ७५॥ __ अन्वयः-रे! नर अधम ! मम कासरान कथं न ददासि ? अकांडे अपि स्व. आयुः कांई कि समाप पसि ।। ७५ ।। अर्थः--अरे अधम पुरुष! मने पाडा केम आपतो नथी? तथा कवखते पण पोतार्नु आयु शामाटे समाप्त करे छे! ।। ७५ ।। स्मितधौताधरोऽधत्त कुमारो भारतीमथ । भो यक्ष न क्षिपामि स्वं तनुमद्घातपातके ।। ७६ ॥ ___ अन्वयः-अथ स्मित धौत अधरः कुमारः भारती अधत्त, भोः यक्ष! तनुमत् घात पातके सं न सिपा.मे. ।। ७६ ॥ अर्थः-पछी हास्यथी धोयेल ठे होठ जेणे एवो ते कुमार बचन बोल्यो के, हे यक्ष! जीवहिंसाना पापमां हुं मारा आत्माने धकेलवानो नथी. ॥ ७६ ।।। अप्यारब्धबहुत्राणाः प्राणाः कस्यापि न स्थिराः । तत्कृत्याकृत्यविकुर्यादकृत्यं तत्कृतेऽपि कः ॥ ७७ ॥ अन्वयः-आरब्ध बहु त्राणाः अपि कस्स अपि माणाः स्थिराः न, तत् कः कृत्य अकृत्यवित् तत् कृते अकृत्यं अपि कुर्यात् ? अर्थः-घणुं रक्षण कर्या छतां पण कोइना पण पाणो स्थिर रही शकता नथी, माटे कार्य अकार्षने जाणनारो को माणस ते 3 प्राणोमाटे अकार्य पण करे? ॥ ७७ ।। इत्याकर्ण्य क्रुधा यक्षो विक्रम क्रमसंग्रहात् । उत्पाट्यास्फालयद्वीचीमिवाभ्यर्णाचलेऽर्णवः ॥७८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50