Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S Maham An Kende
Acharyan ka
mandi
RI
विक्रम चरित्रं ॥ २४ ॥
भाषांतर
२२५१२२
|॥२४॥
अन्वयः-इति आकर्ष यक्षः धा, अर्गवः अधर्ण अचले वीची इव, विक्रम का संग्रहात उत्पाव्य आस्फालयत् ॥७॥ अर्थः-ते सांभळीने यक्षे क्रोधथी, महासागर नजीकना खडकपर जेम मोजांओने पछाडे, तेम ते विक्रमकुमारने पग पकडी उपाडीने पछाड्यो. ॥ ७८ ॥ मूर्छामुच्छिय यक्षस्तं क्रुधान्धः पुनरभ्यधात् । रे रे ददासि नाद्यापि किं मद्देयमदेयवत् ॥ ७९ ॥
अन्वयः-वक्षः मूछी उच्छिय ऋधा अंधः पुनः तं अभ्यधाव रेरे! अदेयवत् अय अपि मददेव किं न ददासि ? ॥ ७९ ॥ अर्थः-पछी यक्षे तेनी मूर्छा दूर करी क्रोधांध थइ फरीने तेने का के, अरे! जाणे देवु न होय ! तेम हजु पण शुं तारे मारूं करज आपq नथी? ॥ ७९ ॥
कृपां करोषि जीवेषु स्वजीवे न करोषि किम् । मध्यतां गतेऽमुष्मिन्धर्माविष्कारकारणे ॥ ८॥ ___ अन्वयः-जीवेषु कृषां करोषि, धर्म आविष्कार कारणे, मद् वध्यतां गते अमुष्मिन् स्व जीवे (कृपां) किं न करोपि? ॥८॥
अर्थ:-तुं वीजा) जोचोनी तो दया करे छे, अने धर्म प्रगट करवाना कारणभूत, तथा माराथी हणाता, एवा आ पोताना
जीवपर (तुं) केम दया करतो नथी ।। ८० ॥ 8 धर्माधारः कुमारोऽथ गिरं जग्राह साहसी । स्वैकजीवकृते जीवशतं को हन्ति धर्मवित् ॥ ८१॥
ACARECACANCHAR
PRAKA८.२३५-
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50