Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 19
________________ Acharya K ager a ndi विक्रम सान्वय भाषांतर चरित्रं C% ॥१७॥ ERRIBER भन्वयः-इति दुरश्रवां उक्तिं श्रुत्वा चकितः नृपः चकंपे, सः विक्रम कुमारः तु जात जातिस्मतिः जगी. ॥ ५६ ॥ अर्थः-एवी रीतनां (ते मुनिनां) दुःश्रव बचनो सांभळीने भयभीत थयेलो राजा तो कंपवा लाग्यो, भने ते विक्रम कुमार तो है (पोताने) जातिस्मरण ज्ञान थवाथी बोल्यो के, ॥ ५६ ॥ विवेकदीपमप्राप्य प्रभो मोहतमोहतः । हहा कष्टमहासिन्धौ मार्गभ्रष्टः पुरापतम् ॥ ५७ ॥ अन्वयः-(हे) मभो! हहा! पुरा विवेक दीपं अपाप्य, मोह तमः हतः मार्ग भ्रष्टः कष्ट महासिंधी अपतं ।। ५७ ।। अर्थ:-हे प्रभु! अरेरे! पूर्व विवेकरूपी दीपक नही मळबाथी मोहरूपी अंधकारथी अंध थइने कुमार्गमा अथडातो थको हुं कष्टरूपी महासागरमां पझ्यो, ।। ५७ ॥ इतश्चेतश्च चण्डाभिस्ताड्यमानस्तदुर्मिभिः । देवात्तत्तीरमेत्यास्मिन्मनो रुपङ्कसंकटे ॥ ५८ ॥ अन्वयः-चंदाभिः तत् ऊर्मिभिः इतः च इतः च ताब्यमानः दैवात तत्तीरं एत्य अस्मिन् रुक पंक संकटे मग्नः ।। ५८॥ ___ अर्थः-तेना भयंकर मोजांभोथी आमतेम भटकातो एवो हुँ दैवयोगे ते कष्टसागरने किनारे आवीने आ रोगोरूपी कादवना | संकटमा सपढाइ गयो छ. ॥ ५८ ॥ जगद्गुरो करालम्वं तद्यच्छानवलम्बितम् । आकर्ष. मामितः खामिनिरीह करुणां कुरु ॥ ५९ ॥ EcARRECTRATEGRA For Private And Personal use only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50