Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ S Maham An Kende Acharya kaila n mandi सान्वय विक्रम चरित्रं भाषांतर ॥ १५ ॥ CARE5%-5454545 नारकश्चेति शतशः सोऽभृद्भवचरश्चिरम् । नानायोनिभवां भूरिपराभृति समाश्रयत् ॥४९॥ अन्वयः-च नारकः, इति सः शतशः भवचरः अभूत, चिरं नाना योनि भवां भूरि पराभूति समाश्रयत्. ॥४९॥ अर्थः-पाछो (वच्वे भवांतर करीने) ते नारकी थयो, एम ते सेंकडो बखत विविध भवोमां रखड्यो, अने घणा काळमुधो ते ते विविध जन्मोमां थयेली घणी वेदनाओ तेणे सहन करी. ॥ ४९ ॥ आकुलः कष्टकोटीभिबन्धव्यथवधादिभिः । भवे भवे स पञ्चत्वमवाप व्यापदां पदम् ॥ ५० ॥ अन्वया पापदां पदं सः बंध व्यय वध आदिभिः कटकोटीभिः आकुलः सः भवे भवे पंचत्वं अवाप. ॥ ५० ॥ अर्थः-दुःखोनां स्थानसरखो ते बंधनोनी पोडा, तथा वध आदिक क्रोडोगो कहोषी व्याकुल थयो यको ते भवो भवामृत्यु पाम्यो. ॥ ५० ॥ इत्यापदोऽतिगहनाः सहमानेन संवृतो। तेन बढ्योऽवसर्पिय उत्सर्पिण्यश्च निन्यिरे ॥ ५१ ॥ ___ अन्वयः इति संमृतौ अति गहनाः आपदः सहमानेन तेन वड्यः सपियः च उत्सर्पियः निन्धिरे, ।। ५१ ।। अर्थः-परीते संसारमा अति भयंकर आपदाओने सहन करतांथ का तेणे घगी आसर्पि गी भो भने उत्सर्पिगी भोने यतीत करी. सोऽकामनिर्जराक्षामकर्माथ तनुभूरभूत् । गृहिणः सिंहदत्तस्य वसन्तपुरवासिनः ॥ ५२॥ BARHAARAA%ECAROO For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50