________________
Shri Mahavir Jain Aradhana Kendra
विक्रम चरित्रं
॥ ३ ॥
30+6+4
ত
www.kobatirth.org.
अर्थः- ते पुत्र गर्भमां आव्यथी राजाए (पोताना ) विक्रमथी शत्रुभोने जीत्या, तेथी माताए महोत्सवपूर्वक तेनुं 'विक्रम' नाम पाढयुं. समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु निष्णः कृत्स्नकलाखभूत् ॥ ७ ॥
अन्वयः - समये विनयी, उपाध्याय वशंवदः सः अयं सर्व शास्त्रेषु भधीती, कृत्स्न कलासु निष्णः अभूत्. ॥ ७ ॥ अर्थः- समय आवे बिनयी भने अध्यापकना कहेवा प्रमाणे वर्तनारो ते भा विक्रमकुमार सर्व शास्त्रोनो अभ्यासी तथा सर्व कलाओमां निपुण थयो. ॥ ७ ॥
कामेभक्रीडनारण्ये तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभिर्नृपस्तं पर्यणाययत् ॥ ८ ॥
अन्वयः - काम इभ क्रीडन अरण्ये तारुण्ये यातुं जयतं तं नृपः द्वात्रिंशत् कन्याभिः पर्यणाययत्. ॥ ८ ॥
अर्थ ः– कामदेवरूपी हाथीने क्रीडा करवाना बनसरखा यौवनने प्राप्त थवाने तैयार थयेला एवा ते कुमारने राजाए बलीस कन्याभोसावे परणाच्यो ॥ ८ ॥
यावद्दिव्येष्वसौ ताभिर्द्वात्रिंशद्वासवेश्मसु । रन्तुं प्रववृते तावदकस्माद्वधाधिभिर्वृतः ॥ ९ ॥
अन्वयः -- यावत् असौ दिव्येषु द्वात्रिंशद् वासवेश्मसु ताभिः रंतुं मबहते, तावत् अकस्मात् व्याधिभिः हृतः ॥ ९ ॥ अर्थः- पछी जेवामां ते मनोहर बत्रीस आवासोमां रहीने तेओनी साथै विकासमां जोढायो, एवामां अचानक ते रोगोवडे घेराइ गयो. कृष्टकासज्वरश्वासशोफशूलजलोदरैः । शिरोऽर्तिगडुदृक् पीडावान्तिवातैश्च सोऽर्दितः ॥ १० ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सान्वय
भाषांतर
॥ ३ ॥