Page #1
--------------------------------------------------------------------------
________________ Swahili kandi wwwbhag Ah Kailanman 0000000000000000000 // श्रीजिनाय न्म्ः। ॥ श्रीविक्रमभूपचरित्रं ॥ 0000एएचेग् (मूलकर्ता-श्रीवर्धमामसूरिः) अन्वय सहित भाषांतरकर्ता तथा छपावी प्रसिद्ध कर्ता-पण्डित आवक हीरालाल हंसराज. (जामनगरवाला) ंएएएएएएएद् सने 1929. (A ग्रंथना अन्वय स्था भाषांतरना प्रसिद्ध कर्ताप सर्व इक स्वाधिन राख्या छ.) मूल्य ka. 1-8-0 Printed at Jain Bhaskaroday Printing Press JAMNAGAR | 00000000006666666666
Page #2
--------------------------------------------------------------------------
________________ Shi Mahavir Jain Aradhana Kendra For Private And Personal Acharya Shn Kailasagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vikrama caritraM // 1 // bhlbhl6l www.kobatirth.org // श्रीजिनाय नमः ॥ ( सान्वयं गूर्जर भाषांतरसहितं च ) ॥ अथ श्रीविक्रमभूपचरित्रं प्रारभ्यते ॥ ( मूलकर्ता - श्रीवर्धमानसूरिः ) ( सम्यक्त्वनतौपर ) सर्वज्ञे सद्गुरौ धर्मे या श्रद्धा हृदि निश्चला । सम्यक्त्वमिति तत्त्वज्ञैर्विज्ञेयं हितमात्मनः ॥ 1 ॥ अन्वयः - सर्वज्ञे, सद्गुरौ, धर्मे या हृदि निचला श्रद्धा, इति सम्यक्त्वं तत्त्वज्ञैः आत्मनः हितं विज्ञेयं ॥ 1 ॥ अर्थः- सर्बज्ञ मञ्चमां, सद्गुरुमां अने धर्ममां अंतःकरणपूर्वक जे निवल श्रद्धा ते सम्यक्त्व कहेवाय, अने ते सम्यक्त्वने तत्वज्ञोए आत्मानुं हित करनारुं जाणवुं ॥ 1 ॥ अस्य प्रभावाज्जायन्ते देवाः सेवाभृतो नृणाम् । विस्तारिण्यः श्रियः सर्वा यथा विक्रमभूपतेः ॥ 2 ॥ अन्वयः - अस्य प्रभावात् यथा विक्रम भूपतेः नृणां देवाः सेवा भृतः, विस्तारिष्यः सर्वाः श्रियः जायते ॥ 2 ॥ अर्थः- ते सम्यक्त्वना प्रभावथी विक्रम राजानीपेठे माणसोने देवो पण सेवा करनारा थाय छे, तथा सचळी विस्तीर्ण लक्ष्मी पण प्राप्त थाय che, ॥ 2 ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1996 sAnvaya bhASAMtara // 1 //
Page #4
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi सान्वय भाषांतर विक्रम II तथाहि-जम्बूद्वीपेऽस्ति कुसुमपुरं कुसुमसंनिभम् । यत्र स्वर्णमयावासभासः केसरतां दधुः ॥ 3 ॥ चरित्रं ___ अन्वयः-तथाहि-जंबू द्वीपे कुसुम सभिभ कुसुमपुरं अस्ति, यत्र स्वर्णमय आवास भासः केसरतां दधुः ॥ 3 ॥ मर्थः-ते विक्रमराजानु रटांत कहे छे, जंबूद्वीपमा पुष्पसरखं कुसुमपुर नामर्नु नगर के, के जेमा (रहेला) सुवर्णना मेहेलोनी ॥ 2 ॥ 3. कांति (ते पुष्पना) केसरतंतुपणाने धारण करे छे. ॥ 3 ॥ राजास्मिन्हरितिलको भुवधूतिलकोऽजनि । नाम्ना गोरीति कान्तास्य गौरी कान्तगुणैरभूत् ॥ 4 ॥ ___ अन्वयः-अस्मिन भू वधू तिलकः हरितिलकः राजा अजनि, अस्य कांत गुणैः गौरी गौरी इति नाम्ना कांता अभूत् ॥ 4 ॥ अर्थः-ते नगरमा पृथ्वीरूपी स्वीना तिलकसरखो हरितिलकनामे राजा हतो, तेने मनोहर गुणोथी शोभती गौरीनामनी राणी इती. उप्याचित्ल्क्स्साभिर्द्क्स्स्ल्क्स्स्य्सुल्क्स्स्न्न्ः। तयोरपुत्रतादोषच्छेदनो नन्दनोऽभवत् ॥ 5 ॥ अन्वयः-उपयाचित कक्षाभिः तयोः दक्ष लक्ष्य मुलक्षणः, अपुत्रता दोप छेदनः नंदनः अभवत् ॥ 5 ॥ अर्थः-लाखो गमे मानताओवडे तेभोने, चतुर माणसोने देखातां उत्तम लक्षणोवाळो, तथा अपुत्रपणाना दोषने दूर करनारो पुत्र थयो. ॥ 5 ॥ "अस्मिन्गर्भस्थिते राज्ञा जिता विक्रमतोऽरयः । अतो विक्रम इत्याख्यामस्याम्बाकारयन्महैः ॥ 6 ॥ अन्वयः-अस्मिन् गर्भ स्थिते राजा विक्रमतः अस्यः जिताः, अतः अंबा महैः अस्य विक्रमः इति आख्यां अकारयत्. ॥ 6 ॥ CAAAPER For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vikrama चरित्रं ॥ 3 ॥ 30+6+4 t www.kobatirth.org. अर्थः- ते पुत्र गर्भमां आव्यथी राजाए (पोताना ) विक्रमथी शत्रुभोने जीत्या, तेथी माताए महोत्सवपूर्वक तेनुं 'विक्रम' नाम पाढयुं. समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु निष्णः कृत्स्नकलाखभूत् ॥ 7 ॥ अन्वयः - समये विनयी, उपाध्याय वशंवदः सः अयं सर्व शास्त्रेषु भधीती, कृत्स्न कलासु निष्णः अभूत्. ॥ 7 ॥ अर्थः- समय आवे बिनयी भने अध्यापकना कहेवा प्रमाणे वर्तनारो ते भा विक्रमकुमार सर्व शास्त्रोनो अभ्यासी तथा सर्व कलाओमां निपुण थयो. ॥ 7 ॥ कामेभक्रीडनारण्ये तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभिर्नृपस्तं पर्यणाययत् ॥ 8 ॥ अन्वयः - काम इभ क्रीडन अरण्ये तारुण्ये यातुं जयतं तं नृपः द्वात्रिंशत् कन्याभिः पर्यणाययत्. ॥ 8 ॥ अर्थ H- कामदेवरूपी हाथीने क्रीडा करवाना बनसरखा यौवनने प्राप्त थवाने तैयार थयेला एवा ते कुमारने राजाए बलीस कन्याभोसावे परणाच्यो ॥ 8 ॥ यावद्दिव्येष्वसौ ताभिर्द्वात्रिंशद्वासवेश्मसु । रन्तुं प्रववृते तावदकस्माद्वधाधिभिर्वृतः ॥ 9 ॥ अन्वयः -- यावत् असौ दिव्येषु द्वात्रिंशद् वासवेश्मसु ताभिः रंतुं मबहते, तावत् अकस्मात् व्याधिभिः हृतः ॥ 9 ॥ अर्थः- पछी जेवामां ते मनोहर बत्रीस आवासोमां रहीने तेओनी साथै विकासमां जोढायो, एवामां अचानक ते रोगोवडे घेराइ गयो. कृष्टकासज्वरश्वासशोफशूलजलोदरैः । शिरोऽर्तिगडुदृक् पीडावान्तिवातैश्च सोऽर्दितः ॥ 10 ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir sAnvaya bhASAMtara // 3 //
Page #6
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi vikrama चरित्रं सान्वय भाषांतर ॥ 4 ॥ RECARECORRESTERIES अन्वयः-कुट कासार श्वास शोफ शूल जलोदरैः, च शिरः अति गड हा पीडा बांति वातैः सः अर्दितः ॥ 10 ॥ अर्थः-कोड, खांसी, ताव, श्वास, सोजा, शूल, जलोदर, नथा मस्तकनो दुखाबो, गड, आंखोनी व्याधि, उलटी अने वायुवढे ते पीडावा लाग्यो. ॥ 10 ॥ उपयाचितवस्त्यादिकर्ममन्त्रौषधक्रियाः । सर्व व्यर्थमभूदस्मिन्हितं वाक्यं जडे यथा ॥ 11 ॥ ___ अन्वयः-यथा जडे हितं वाक्य, (तथा) अस्मिन् उपयाचित बस्ति आदि कर्म मंत्र औषध क्रियाः, सर्व व्यर्थ अभूत् ॥ 11 ॥ अर्थ:-जेम मूर्खने कहेलु हितवचन निष्फल जाय, तेम तेनेमाटे करेली मानताओ, जुलावभादिकनी क्रिया, मंत्र तथा औषधोनी क्रिया, ए सघर्छ निष्फल थयुं. ॥ 11 ॥ शीर्णनासौष्ठहस्तांघिरत्यर्थं व्यथितोऽतिभिः । अनल्पं तल्पगः कष्टं रारटीति स्म सोऽनिशम् ॥ 12 ॥ ___ अन्वयः-शीर्णनासा ओष्ट हस्त अघ्रिः सः भर्तिभिः अत्यर्थ व्यथितः तल्पगः अनिशं कष्ट रारटीतिस्म. ॥ 12 ॥ अर्थः-sar3I गया के नासिका, होठ, हाथ तथा पगो जेना एवो ते व्याधिथी अत्यंत पीढायोधको हमेशा कष्टपूर्वक बूमो मारी । रडबा लाग्यो. ॥ 12 ॥ ततः पुरबहिःस्थस्य प्रसिद्धस्यार्तिशान्तये । धनंजयस्य यक्षस्य स मेने महिषाशतम् ॥ 13 ॥ अन्वयः-ततः सः अर्ति शांतये पुर बहिः स्थस्य धनंजयस्य यक्षस्प शतं महिपान मेने, / / 13 ॥ अर्थः-पछी तेणे ते पीडानी शांतिमाटे नगरनी बहार रहेला धनंजयनामना यक्षने एकसो पाढा चढाववानी मानता krii.।13। 13 For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sun Kaisager Gamandi vikrama सान्वय भाषांतर चरित्रं द। तदा विमलकीआख्यः केवली केलिकानने । दुःकर्मतिमिरत्रासवासरः समवासरत् ॥ 14 ॥ अन्वयः तदा केलि कानने दुष्कर्म तिमिर त्रास वासरः विमलकीर्ति आख्यः केवली समवासरत. ॥ 14 ॥ अर्थ:-ते वखते क्रीडावननी अंदर दुष्कर्मरूपी अंधकारनो नाश करवामां मूर्यसरखा विमलकीर्तिनामना केवली भगवान (आवीने) समोसर्या ॥ 14 ॥ ततः केवलिनं नन्तुं भूर्भता भूरिभक्तिभाक् । चचालानन्दसंदोजागरैर्नागरैर्वृतः ॥ 15 ॥ अन्वयः- ततः भूरि भक्तिभाक्, आनंद संदर्भ उज्जागैरः नागरैः कृतः भूभर्ता केवलिनं नंतुं चचाल. ॥ 15 ॥ अर्थ:-पछी घणी भक्तिवालो, तथा आनंदना उभराथी उत्सुक थयेला नगर जनोथी वीटायेलो ते हरितिलकराजा ते केवली भगवानने वादवामाटे चाल्यो.॥ 15 ॥ तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभैलोभा इव रुजो हा वर्धन्ते ममोषधैः ॥ 16 ॥ ___ अन्वयः-तत् विज्ञाय तदा विज्ञः विक्रमः अपि व्यचिंतयत्, हा ! लाभैः लोभाः इव मम रुजः ओषधैः वर्धते. ॥ 16 ॥ अर्थः ते जाणीने ते वखते ते चतुर विक्रम कुमार पण विचारवा लाग्यो के, अरेरे! लाभथी लोभनी पेठे मारा रोगो तो औषधोथी ( उलटा) वृद्धि पामे छे. ॥ 16 ॥ मुद्रामण्डलमन्त्रस्तरोषधैरुपयाचितैः । भग्नं मझ्याधिषूदग्रैर्दन्तिदन्तैरिवाद्रिषु ॥ 17 ॥ अन्वयः-अद्रिषु उदः दंति देतैः इच, मद् व्याधिषु तैः मुद्रा मंडल मंत्रः, औषधैः उपयाचितैः bhagna. / / 17 // EXPERIENCES For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Acharya kalaga yan dit vikrama caritra __ अर्थः-पर्वतोपते हाथीना मजबूत दांतोनीपेठे, मारी आ व्याधिओ पासे ते मुद्राओ, मंडलो, मंत्रो, औषधो तथा मानताओ पण दू सान्वय थाकी गयां. ॥ 17 ॥ भाषांतर तन्मे दर्पादमी रोगसर्पाः सर्पन्ति यद्दलात् । तत्तमः शमयाम्यद्य ज्ञानभानुं भजे मुनिम् ॥ 18 ॥ ___ अन्वयः-तत् मे अमी रोग सर्पाः यत् बलात् दर्षात् सर्पति, तत् तमः भय शमयामि, ज्ञान भानुं मुनिं भजे. ॥ 18 ॥ अर्थः-माटे मारा आ रोगोरूपी सो जेना बलयी पोतानुं जोर तजे ते भज्ञानरूपी अंधकारने हूं उपशमा, अने ते माटे ज्ञानथी सूर्यसरखा एवा, आ मुनिराजनी हु~ सेवा क्रु.॥ 18 ॥ अथ व्यजिज्ञपद् भूपमसावुद्यमसाहसी । शमगशिं नमस्कर्तुं समं नयत मामिति ॥ 19 ॥ अन्वयः-अथ उधम साहसी असो भूपं इति व्यजिझपन, शम राशि नमस्कर्तुं मां समं न्य्त्॥ 19 ॥ मर्थः-पछी उद्यम करवामां साहसिक एवा ते विक्रम कुमारे राजाने एवी विनंति करी के, शांतिना समूह सरखा (ते केवली भगवानने) बांद्वामाटे मने साथे लेइ जाओ ? ॥ 19 ॥ मुक्तालिखचितश्मश्रु मुखमश्रुकणेः सृजन् । नृपोऽथ नृविमानेन समं तमनयत्सुखम् ॥ 20 ॥ अन्वयः-अथ नृपः भश्रु कणैः मुक्ता आलि खचित श्मश्रु मुखं सृजन् , तं न विमानेन सुख समं अनयत् ॥ 20 ॥ अर्थः-पछी ते राजा आंसओना विदुभोथी (जाणे) मोतीभोनी श्रेणिथी भरेनां दाढी मूबाळां (पोतानां) mukhane racatoyako te 131 For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sh Kailasager Gamandi vikrama चरित्रं KA सान्वय भाषांतर ॥ 7 ॥ ॥ 7 ॥ विक्रमकुमारने पालखीमा वेसाडीने मुखेथी साये लेइ गयो. ॥ 20 ॥ | वर्णाजविष्टरक्रोडनिविष्टं कलभाषिणम् । नृपः समं कुमारेण मुनिहंसं ननाम तम् ॥ 21 ॥ अन्वयः-स्वर्ण अब्ज विष्टर क्रोड निविष्ट, कल भापिणं तं मुनि हंसं नृपः कुमारेण समं ननाम. ॥ 21 ॥ अर्थः-सुवर्णना कमलपर रहेला सिंहासनना मध्य भागमा विराजेला, तथा मधुर बचन बोलता, एवा मुनिराजरूपी हंसने राजाए कुमारसहित वंदन क्यु.॥ 21 ॥ ततो मुनिर्मनुष्याणां हरन्पापमिषं विषम् । वाचा सुधाद्रवाचारधारिण्या धर्ममादिशत् ॥ 22 ॥ अन्वयः-ततः मनुष्याणां पाप मिपं विष, सुधा द्रव भाचार धारिण्या वाचा हरन् मुनिः धर्म भादिशत् ॥ 22 ॥ अर्थ:-पछी मनुष्योनां पापरूपी विपने, अमृतरसना प्रवाहसरखी वाणीथी हरताथका ते मुनिमहाराज धर्मदेशना आपवा लाग्या.22 पप्रच्छ देशनान्तेऽथ विक्रमोक्त्या मुनिं नृपः । किं कुमारोऽयमारोग्यमारोहति न सर्वथा ॥ 23 ॥ अन्वयः-अथ देशना अंते नृपः विक्रम उक्त्या मुनि पप्रच्छ, अयं कुमारः सर्वथा आरोग्य किं न आरोहति ॥ 23 ॥ भर्थः-पछी देशना पूरी थयाबाद राजाए ते विक्रम कुमारना कहेवाथी मुनिराजने पूछयु के, (हे भगवन् ! ) आ (मारो) कुमार सर्वथा प्रकारे निरोगी kema yato nthii||23|| ESAIGUERASAARESSAGES RSHEIRST For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Acharya in Kailasager Gymde vikrama चरित्रं सान्वय भाषांतर ॥ 8 ॥ ॥ 8 ॥ GANESKROARSESENTS व्यक्तदृश्यस्फुरद्धर्म इवास्ये दशनांशुभिः । ऊचेऽथ केवली ज्ञानकवलीकृतसंशयः ॥ 24 ॥ भन्वयः-अथ दशन अंशुभिः आस्ये व्यक्त रश्य स्फुरत् धर्मः इव, ज्ञान कवलीकृत संशयः केवली ऊचे. ॥ 24 ॥ अर्थः-त्यारे दांतोना किरणोबडे मुखमा प्रगट देखाता स्फुरायमान नाणे साक्षात् धर्मज होप नही एवा, तथा ज्ञानवडे नष्ट करेक के संदेह जेमणे, एवा ते केवली भगवान् बोल्या के, ॥ 24 ॥ पुरेऽपरविदेहो:रत्ने रत्नस्थलाभिधे । पद्माख्यश्छद्मनां सद्म कुराजन्यः पुराजनि ॥ 25 ॥ ___ अन्वयः-पुरा अपर विदेह उर्वी रत्ने रत्न स्थल अभिधे पुरे छानां सम पम आरूपः कुराजन्यः अजनि. ॥ 25 ॥ अर्थः-पूर्वे अपर विदेहनी भूमिपर रत्नसरखा रत्नस्थल नामना नगरमां कपटना स्थानसरखो पद्मनामे (एक) दुष्ट राजा हतो. स मृगव्यरसव्यग्रो भूतलं वन्यमन्यदा । ययौ सुयशसं साधु कयोत्सर्गे ददर्श च ॥ 26 ॥ ___ अन्वयः-मृगच्य रस व्यग्रः सः अन्यदा वन्य भूतलं ययौ, च कायोत्सर्गे सुयशसं साधु ददर्श. ॥ 26 ॥ अर्थः-शिकारना रसमा मासक्त थयेनो ते राजा एक दिवसे बनभूमिमां गयो, अने (त्या) तेणे कायोत्सर्गध्यानमा रहेका सुयशनामना मुनिने जोया. ॥ 26 ॥ स धर्मज्ञानयो री धर्मज्ञानसमाश्रये । साधोरुरसि निःशङ्कः कङ्कपत्रं निखातवान् ॥ 27 ॥ अन्वयः-धर्म ज्ञानयोः बेरी सा, धर्म ज्ञान समाश्रये साधोः उरसि निःशंका कंकपत्रं निखातवान, ॥ 27 ॥ LO PRIGIOSASSAU GURUHI For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Acharya K ager ande vikrama चरित्रं सान्वय भाषांतर ॥ 9 ॥ ॥ 9 ॥ CR063 अर्थः-धर्म भने ज्ञानना शत्रु एबा ते पमराजाए, धर्म अने ज्ञानना स्थान सरखां ते साधुना हृदयमा निःशंकपणे छरी भोंकी दीधी.27 ॥ मिथ्यादुःकृतवाक्साधुः स्वव्यलीकविशड्या । पपात घातव्ययाऽथ धर्माधारतरुर्धराम् ॥ 28 ॥ ___अन्वयः- अथ स्त्र च्यलीक विशंक 1 मिथ्या दु कृत वाक्, धर्म आधार तरुः साधुः घात व्यग्रः धरां पपात. ॥ 28 ॥ भर्थ:-त्यारे मारी पोतानी कईफ भूल थै छे, एवी शंकाथी" मिथ्या दुष्कृत" बोलता, अने धर्मना आधारभूत वृक्षसरखा, ते साधु ते छरीना पाथी बेभान थैने पृथ्वीपर पढी गया. ॥ 28 ॥ जन धिगिति जल्पन्तं निनन्भूपोऽथ मन्त्रिभिः । पापश्रीकौतुकशुकः कृतः क्षिप्त्वाशु पञ्जरे ॥ 29 ॥ अन्वयः-अथ धिक इति जल्पतं जनं निघ्नन् भूपः मंत्रिभिः आशु पंजरे क्षिप्त्वा पाप श्री कौतुक शुकः कृतः ॥ 29 ॥ अर्थः-पछी (भा दुष्कार्यथी) तेने धिकार आपता कोकोने मारता एवा आ राजाने मंत्रिभोए तुरत पांजरामा पूरीने पापलक्ष्मीने क्रीडा करवाना शुकसरखो वनावी दीपो. ॥ 29 ॥ न्यस्य तस्य सुतं राज्ये पुण्डरीकं स भूपतिः । सचिवैः पञ्जरायुक्तममोचि निरयोचितः ॥ 30 ॥ ____ अन्वयः तस्य सुतं पुंडरीकं राज्ये न्यस्थ, निरय उचितः सः भूपतिः सचिवैः पंजरात् युक्तं अमोचि. ॥ 30 ॥ अर्थः-पछी तेना पुंडरीकनामना पुत्रने राज्यपर स्थापन करीने, नरकमां जवाने योग्य एवा ते राजाने मंत्रीओए युक्तिपूर्वक पांजकारामांथी मुटो कों. ॥ 30 ॥ For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi vikrama चरित्रं सान्वय भाषांतर ॥ 10 ॥ ॥ 10 // सुयशा मुनिराजस्तु स्मरन्पश्चनमस्कृतीः । षड्जीववर्गान्क्षमयन्सुरोऽभूल्लवसप्तमः ॥ 31 ॥ __ अन्वयः-सुयशाः मुनिराजः तु पंचनमस्कृतीः स्मरन पड् जीववर्गान् क्षमयन् लव सप्तमः सुरः अभूत. ॥ 31 ॥ अर्थ:-हवे ते सुयश मुनिराज तो पंच परमेष्टिना नमस्कारोनुं स्मरण करताथका, तथा छकायना जीवोने खमावताथका देव थया. स तु राजा वहन्वैरं साधुवगें निरर्गलम । न जनर्निन्द्यमानोऽपि तत्पुरोद्यानमत्यजत् ॥ 32 ॥ अन्वयः-सः राजा तु साधु वर्गे निरर्गलं वैरं वहन् , जनैः निंधमानः अपि तत् पुर उद्यानं न अत्यजत् ॥ 32 ॥ अर्थः-ते दुष्ट राजाए तो साधुभोना समुदायपर अत्यंत वैर धारण करतां थकां, अने लोकोवडे निंदातां छतां पण, ते नगरना बननो त्याग कर्यो नही. ॥ 32 ॥ ___ ध्यानाधीनो यशोधोतव्योमा सोमाभिधो मुनिः । तेनोव्यां दण्डपातेनापति स्वात्मेव दुर्गतो ॥ 33 ॥ अन्वयः-ध्यान अधीन:, यशः धौत व्योमा, सोम अभिधः मुनिः, तेन स्व आत्मा दुर्गतौ इव, दंड पातेन उई अपाति.।33। अर्थः- पछी एक दिवसे ) ध्यान ने आधीन थयेला, तथा (पोताना) यशथी आकाशने पण निर्मल करनारा, एवा सोमनामना मुनिने, ते (दुष्ट) राजाए, जाणे पोताना आत्माने दुर्गतिमां पाडतो होय नहीं ! तेम दंडना घातथी पृथ्वीपर पाडी नाख्या. क्ष्माजन्तुन्क्षमयित्वाङ्गं संमार्य प्रतिमास्थितः । मुनिस्तथैव घातेनापति पातकिनामुना ॥ 34 ॥ CORGANICALKAR For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sun Kaisager Gamandi 15 vikrama || caritra // 11 // __ अन्वयः-माजंतून् क्षमयित्वा, अंग प्रमार्य, तथैव प्रतिमा स्थितः मुनिः अमुना पातकिना पातेन अपाति. ॥ 34 ॥ सान्वय इत् अर्थः-(पछी) पृथ्वीकायना जीवोने खमावीने, तथा शरीर ममार्जीने पाछा पूर्वनीपेठेज कायोत्सर्ग ध्यानमा उभेला ते मुनिने भाषांतर ते पापी राजाए (पाछो) प्रहार करीने पाडी नाख्या. ॥ 34 ॥ इत्येष पोनःपुन्येन कुर्वन्पुण्येन साधुना । अवधिज्ञानविज्ञाततद्भावेनेति भस्तितः ॥ 35 ॥ ॥ 11 // __ अन्वयः-इति पौनःपुन्येन कुर्वन् एपः, अवधि ज्ञान विज्ञात तद्भावेन पुण्येन साधुना इति भर्सितः ॥ 35 ॥ अर्थः-e रीते वारंवार करता एवा ते राजाने, अवधिज्ञानयी जाणेलो छे तेना मननो भाव जेणे, एवा ते पवित्र साधुए नीचे मुजब तिरस्कार आप्यो. / / 35 ॥ निघ्नन्साधूझमागाधान्रे रे दुष्ट स्वतुष्टये । न चेद्भातोऽस्यघात्तत्किं माहग्भ्योऽपि बिभेषि न ॥ 36 ॥ अन्वयः-रे! रे! दुष्ट! स्व तुष्टये शम अगाधान साधून निघ्नन्, चेत् भघात् न भीतः असि, माहरभ्यः अपि किं न विभेषि? अर्थः-अरेरे! दुष्ट ! पोतानी मोज माटे, शांतिथी गंभीर साधुभोने मारतां जो तुं कदाच पापथी नथी डरतो, तोपण माराजेवाथी पण शुं तुं डरतो नथी? / / 36 ॥ शमिनः सुयशोमुख्या हन्त त्वामसहन्त रे । नाहं सहिष्ये हन्म्येष स्वाभीष्टं स्मर दैवतम् ॥ 37 ॥ अन्वयः-रे! हत! सुयशः मुख्याः शमिनः त्वां असहंत, एषः अहं न सहिष्ये, इन्मि, स्व अभीष्ट देवतं smara? ॥ 37 ॥ For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sh Kailasager Gamandi vikrama अर्थः-भरेरे! दुष्ट सुयशआदिक मुनिश्रोए तारूं सहन कर्यु छे, आ हुं ते सहन करवानो नथी, (ह्म्न्न्। तने) मारी नाखुं छु, [5] सान्वय चरित्रं माटे तारा इष्टदेव तुं स्मरण कर ॥ 37 ॥ इत्युक्त्वा तडितेवढूंतं तेजोलेश्यया मुनिः । भस्मीकृत्य द्रतं प्राप पयोद इव शान्तताम् ॥ 38 ॥ भाषांतर ॥ 12 ॥ अन्वयः-इति उक्त्वा मुनिः, तडिता हू~ इव तेजोलेश्यया दुतं ते भस्मीकृत्य पयोदः इव शांततां पाप. / / 38 ॥ ॥ 12 // / अर्थः-एम कहीने ते मुनि, बीज कीथी वृक्षनी पेठे, तेजोलेश्पाथी तुरत तेने (बाळीने) भस्मीभूत करी मेघनी पेठे शांत थया. भूपोऽथ पापभारेण समुत्पतितुमक्षमः । अधोगतीनामवधि सप्तमी दुर्गतिं गतः ॥ 39 ॥ अन्वयः-अथ पाप भारेण समुत्पतितुं अक्षमः भूपः, अधः गतीनां अवधि सप्तमी दुर्गतिं गतः ॥ 39 ॥ अर्थः-पछी पापना भारथी उंचे जवाने असमर्थ एवो ते राजा, नीचीगतिनी सीमासरखी सातमी नरकमा गयो. ॥ 39 ॥ सोऽप्यालोच्य प्रतिक्रम्म तदतिक्रम्य पातकम् । मुनिस्तीव्रतपस्तप्त्वा दिवमायुःक्षयादगात् ॥ 40 ॥ ___अन्वयः-सः मुनिः अपि आलोच्य, प्रतिक्रम्य तत् पातक अतिक्रम्य तीव्र तपः तप्त्वा आयुः क्षयात् दिवं अगात्. ॥ 40 ॥ अर्थः-(पछी) ते सोममुनि पण आलोचना लेइने, पडिक्कमीने, ते पापने ओळंगीने, आकरो तप तपी आयु समाप्त ययेथी देवलोकमां गया. ॥ 40 ॥ 131 स भरमणजीवस्तु स्वयंभूरमणार्णवे । अप्रतिष्ठाननरकादुम्धृतस्तमितां गतः ॥ 41 ॥ RATECREER For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi vikrama caritra // 13 // EXPEREE3% -55-%%% अन्वयः-सः भू रमण जीवः तु अपतिष्ठान नरकात् उधृतः, स्वयंभू रमण अर्गवे तिमितां गतः ॥ 41 / / IG। सान्वय अर्थः-(पछी) ते राजानो जीव तो ते सातमी नरकमांधी उद्धरीने स्वयंभूरमण नामना महासागरमां मत्स्यपणे उत्पन्न धयो. भाषांतर स तिमिः सतमीमेव जगाम जगतीं ततः । ततोऽप्युध्धृत्य मत्स्योऽभूद्गतः षष्ठीं च दुर्गतिम् ॥ 42 ॥ / / 13 / / ___ अन्वयः-सः तिमिः ततः सप्तमी एव जगीं गतः, ततः अपि उध्धृत्य मत्स्यः अभूत, च षष्ठी दुर्गतिं गतः ॥ 42 ॥ अर्थः-ते मत्स्य त्यांधी पाछो सातमोज नरकमां गयो, अने त्यांथी पण निकळीने पाछो मत्स्य थयो, अने त्यांथी निकळीने छट्टी नरके गयो. ॥ 42 ॥ चण्डालस्त्रीभवं प्राप्य पुनस्तत्रैव यातवान् । ततः कुम्मोनसो भूत्वा स भूमी पञ्चमी गतः ॥ 43 ॥ ___ अन्वयः-चंडाल स्त्री भवं प्राप्य, पुनः तत्र एव याववान, ततः कुंभीनसो भूत्वा सः पंचमी भूमिं गतः ॥ 43 ॥ अर्थः-पछी चंडालनी खोनो भव पामीने पाछो तेज छही नरकमां गयो, त्यांथी भयंकर सर्प थैने ते पांचमी नरके गयो. पुनर्जगाम तामेव भुवं मीनभवान्तरः । मृगनाथः स भूत्वाथ तुरीयं निरयं गतः ॥ 44 ॥ ___ अन्वयः-पुन: मीन भव अंतरः तां एवं भुवं जगाम, अथ मृगनाथः भूत्वा सः तुरीयं निरयं गतः । / 44 ॥ OMA अर्थः-वळी पाछो बच्चे मत्स्पनो भव करीने तेज पांचमी नरकमां गयो. तथा पछी सिंह थैने ते चोथी narake gayo. ॥ 44 // | CARD-CARKARI For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vikrama चरित्रं ॥ 14 ॥ www.kobatirth.org. पुनस्तत्रैव पाठीनशरीरान्तरितोऽगमत् ॥ श्येनीभूय तृतीयं स इयाय निरयं ततः ॥ 45 ॥ अन्वयः -- पुनः पाठीन शरीर अंतरितः तत्र एवं अगमत् ततः श्येनीभूप सः तृतीयं निरयं इयाय । / 45 / / अर्थः- पाछो बच्चे मत्स्य धैने ते त्यां चोथी नरकमांज गयो, अने पाछो सकरो थने ते त्रीजी नरके गयो । 45 ॥ गृधदेहं गृहीत्वाथ गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः ॥ अन्वयः - अथ सूत्र देहं गृहीत्वा तां एवं दुर्गतिं गतः च भुजगः भूत्वा सः द्वितीयां जगतीं जगाम ॥ 46 ॥ अर्थः- बळी गीधनुं शरीर धारण करीने पाछो तेज त्रीजी नरके गयो, तथा पछी सर्प थने ते बीजी नरके गयो. ॥ 46 ॥ सोऽगम जोग तत्र भूयोऽपि दुर्गती तिमीभूयागमदसी प्रथमां पृथिवीमथ ॥ 47 ॥ 46 ॥ अन्वयः - भोगभृत् भूय सः भूयः अपि तत्र दुर्गतौ गतः, अथ तिमीभूय असो मथमां पृथिवीं अगमत्. ॥ 47 ॥ अर्थः- बळी सर्प थर्3अने ते पाछो तेज बीजी नरके गयो, तथा पछी मत्स्य थैने ते पहेली नरके गयो ॥ 47 ॥ अजायत स जीवोऽथ पक्ष्येको विकलेन्द्रियः । होनेन्द्रियचर्यास्तर्यग्नोवजातिर्नरः सुरः ॥ 48 ॥ अन्वयः - अथ सः जीवः पक्षी, एकः, विकल इंद्रियः, दीन इंद्रिय चयः, तिर्यक्, नीच जातिः नरः सुरः अजायत ॥ 48 ॥ अर्थः- बळी ते जीव पक्षी, एकेंद्रिय, विकलेंद्रिय, इंद्रियोना दिन समूह वाळो तिर्यच, नीच जातिवाळो मनुष्य ane deva thayo. 48 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir sAnvaya bhASAMtara // 14 //
Page #17
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi सान्वय विक्रम चरित्रं भाषांतर ॥ 15 ॥ CARE5%-5454545 नारकश्चेति शतशः सोऽभृद्भवचरश्चिरम् । नानायोनिभवां भूरिपराभृति समाश्रयत् ॥ 49 ॥ अन्वयः-च नारकः, इति सः शतशः भवचरः अभूत, चिरं नाना योनि भवां भूरि पराभूति समाश्रयत्. ॥ 49 ॥ अर्थः-पाछो (वच्वे भवांतर करीने) ते नारकी थयो, एम ते सेंकडो बखत विविध भवोमां रखड्यो, अने घणा काळमुधो ते ते विविध जन्मोमां थयेली घणी वेदनाओ तेणे सहन करी. ॥ 49 ॥ आकुलः कष्टकोटीभिबन्धव्यथवधादिभिः । भवे भवे स पञ्चत्वमवाप व्यापदां पदम् ॥ 50 ॥ अन्वया पापदां पदं सः बंध व्यय वध आदिभिः कटकोटीभिः आकुलः सः भवे भवे पंचत्वं अवाप. ॥ 50 ॥ अर्थः-दुःखोनां स्थानसरखो ते बंधनोनी पोडा, तथा वध आदिक क्रोडोगो कहोषी व्याकुल थयो यको ते भवो भवामृत्यु पाम्यो. ॥ 50 ॥ इत्यापदोऽतिगहनाः सहमानेन स्ण्वृतो। तेन बढ्योऽवसर्पिय उत्सर्पिण्यश्च निन्यिरे ॥ 51 ॥ ___ अन्वयः इति संमृतौ अति गहनाः आपदः सहमानेन तेन वड्यः सपियः च उत्सर्पियः निन्धिरे, / / 51 / / अर्थः-परीते संसारमा अति भयंकर आपदाओने सहन करतांथ का तेणे घगी आसर्पि गी भो भने उत्सर्पिगी भोने यतीत करी. सोऽकामनिर्जराक्षामकर्माथ तनुभूरभूत् । गृहिणः सिंहदत्तस्य वसन्तपुरवासिनः ॥ 52 ॥ BARHAARAA%ECAROO For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi सान्वय विक्रम चरित्रं भाषांतर ॥ 16 ॥ CONNOVACRORRESTEASI अन्वयः-अथ अकाम निर्जरा क्षाम कर्मा सः वसंतपुर बासिनः सिंहदत्तस्य गृहिणः तनुभूः अभूत् । / 52 ॥ भर्थः-पछी अकाम निर्जराथी कोने खपावीने ते वसंतपुरमा रहेनारा सिंहदत्तनामना गृहस्थीनो पुत्र थयो. / / 52 ॥ तारुण्ये तापसीभूय तपस्तप्त्वा स दुस्तपम् । फल त्वज्ञानकष्टस्य प्राप त्वरपुततामयम् ॥ 53 ॥ ___ अन्वयः-तारुण्ये सः अयं तापसीभूय दुस्तपं तपः तप्त्वा अज्ञान कष्टस्य तु फलं त्वत् पुत्रतां पाप. ॥ 53 ॥ अर्थः-पछी यौवन वयमा ते तापस थैने, तथा आकरो तप तपीने, ते अज्ञानकष्टना फलरूप आपना पुत्रपणाने प्राप्त थयो. ऋषिघातप्रवचनद्वेषजं पापमेष तत् । तीव्राभिः कष्टकोटोभिस्ताभिस्ताभिरशोषयत् ॥ 54 ॥ ___ अन्वयः-ऋपि घात प्रवचन द्वेष जं तत् पापं एपः, ताभिः तामिः तीवाभिः का कोटीभिः अशोषयत् ॥ 54 ॥ अर्थः-मुनिनी हिंसा तथा जैनशासनना द्वेपथी उत्पन्न ययेला ते पापने तेणे ते ते आकरा क्रोडोगो कष्टो सहन करीने खपाच्युं. तेन शोषितशेषेण दुरितेन तवात्मजः । अयं बभूव भूपाल रोगजालस्य भाजनम् ॥ 55 ॥ __ अन्वयः-(हे) भूपाल! शोपित शेषेण तेन दुरितेन आंतर आत्मजः रोग जालस्प भाजनं बभूव ॥ 55 ॥ अर्थ:-हे राजन् ! खपावतां खपावतां बाकी रहेलां ते दुष्कर्मथी आ तमारो पुत्र रोगोना समूहना पात्ररूप धपो छे. ॥ 55 / / इत्युक्तिं दुःश्रवां श्रुत्वा चकम्पे चकितो नृपः । स विक्रमकुमारस्तु जात्जातिस्मृतिर्ज्गो॥ 56 ॥ For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Acharya K ager a ndi vikrama सान्वय भाषांतर चरित्रं C% ॥ 17 ॥ ERRIBER भन्वयः-इति दुरश्रवां उक्तिं श्रुत्वा चकितः नृपः चकंपे, सः विक्रम कुमारः तु जात जातिस्मतिः जगी. ॥ 56 ॥ अर्थः-एवी रीतनां (ते मुनिनां) दुःश्रव बचनो सांभळीने भयभीत थयेलो राजा तो कंपवा लाग्यो, भने ते विक्रम कुमार तो है (पोताने) जातिस्मरण ज्ञान थवाथी बोल्यो के, ॥ 56 ॥ विवेकदीपमप्राप्य प्रभो मोहतमोहतः । हहा कष्टमहासिन्धौ मार्गभ्रष्टः पुरापतम् ॥ 57 ॥ अन्वयः-(हे) मभो! हहा! पुरा विवेक दीपं अपाप्य, मोह तमः हतः मार्ग भ्रष्टः कष्ट महासिंधी अपतं । / 57 / / अर्थ:-हे प्रभु! अरेरे! पूर्व विवेकरूपी दीपक नही मळबाथी मोहरूपी अंधकारथी अंध थैने कुमार्गमा अथडातो थको हुं कष्टरूपी महासागरमां पझ्यो, / / 57 ॥ इतश्चेतश्च चण्डाभिस्ताड्यमानस्तदुर्मिभिः । देवात्तत्तीरमेत्यास्मिन्मनो रुपङ्कसंकटे ॥ 58 ॥ अन्वयः-चंदाभिः तत् ऊर्मिभिः इतः च इतः च ताब्यमानः दैवात तत्तीरं एत्य अस्मिन् रुक पंक संकटे मग्नः । / 58 ॥ ___ अर्थः-तेना भयंकर मोजांभोथी आमतेम भटकातो एवो हु~ दैवयोगे ते कष्टसागरने किनारे आवीने आ रोगोरूपी कादवना । संकटमा सपढाइ गयो छ. ॥ 58 ॥ जगद्गुरो करालम्वं तद्यच्छानवलम्बितम् । आकर्ष. मामितः खामिनिरीह करुणां कुरु ॥ 59 ॥ EcARRECTRATEGRA For Private And Personal use only
Page #20
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi vikrama caritra सायन्व भाषांतर ॥ 18 ॥ ॥ 18 // CREASONICROREART अन्वयः-(हे) जगत् गुरो ! (हे) स्वामिन् ! (हे) निरीह ! तत् अनवलंबितं कर आलंयं यच्छ ? मां इतः आकर्ष ? इह ॥ करुणां कुरु ? ॥ 59 ॥ अर्थः-हे जगत् स्वामी ! हे प्रभु ! हे निःस्पृह ! माटे हवे तुरत आपना हाथनो टेको आपो ? अने आ कादवमांथी मने खेंचो ? तथा मारापर कृपा करो? ॥ 59 ॥ सम्यक्त्वैकगुणप्रोतद्वादशवतभूषणम् । श्राद्धधर्ममथो हस्तमिव व्यस्तारयद्विभुः ॥ 6 ॥ अन्वयः-अथो विशुः इस इन, सम्यक्त्व एक गुण पोत द्वादश व्रत भूषणं आध धर्म व्यस्तारयत्. / / 60 ॥ अर्थः-पछी ते केवली भगवाने (पोताना) हाधनी पेठे सम्यक्त्वरूपी एक गुणथी (दोरीथी) परोवेला (गुंथेला) एवा बार व्रतोरूपी आभूषणवाळा श्रावकधर्मने विस्तार्यो, / / 60 ॥ रोमहर्षाङ्कुराकीणों हर्षाश्रुकणमिश्रदृक् । जग्राह श्रावकं धर्म विक्रमोऽथ यथाविधि ॥ 1 ॥ ___ अन्वयः-अथ रोम हर्ष अंकुर आकीर्णः, हर्ष अश्रु कण मिश्र हा विक्रमः यथाविधि श्रावक धर्म जग्राह. ॥ 61 ॥ अर्थः-पछी हर्षथी रोमांचित थयेला, तथा हर्षाश्रुना बिंदुओथी भरेली आंखोवाळा ते विक्रम कुमारे विधिपूर्वक श्रावक धर्मने अंगीकार karyo. ॥ 61 ॥ CHHAKADKAASAKARA For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vikrama चरित्रं ॥ 19 ॥ www.kobatirth.org पोको नया तो मुनिं पुरमीयतुः । व्यहरद बोसुधाम्नोभिस्ततो मुनिः ॥ 62 ॥ अन्वयः-ततः भूषः भद्रकः अभूत्, मुनिं नत्वा तौ पुरं ईयतुः, बोधि सुधा अंभोधिः मुनिः वसुधां व्यहरत् । / 62 / / अर्थः- पछी राजा पण भद्रकपरिणामी थयो, त्यारवाद ते मुनिराजने वांदीने तेओ बन्ने नगरमां गया, अने ज्ञानरूपी अमृतना महासागर सरखा ते मुनिराज पण पृथ्वीपर विहार करवा लाग्या । / 62 / / धर्मद्रुमूलसम्पक्लरसाच्यादरुतादरः । छिन्नाचन्देर्मुमुचे उपाधिनिर्विकमः क्रमात् ॥ 63 ॥ अन्वयः- - धर्ममूल सम्यक्त्व रस आस्वाद कृत आदरः विक्रमः क्रमात् छिन अब कंदैः व्याधिभिः मुमुचे । / 63 ॥ -- अर्थः- धर्मनां मूळसरखां सम्यक्त्वनो रस चाखवामां करेलो छे आदर जेणे, एवो ते विक्रमकुमार अनुक्रमे पापोनां मूळो छेदीने रागोथी मुक्त थयो । / 63 / / नवोल्लासितलावण्यपुण्यसर्वाङ्गवङ्गिमा । धर्मालंकरणः सोऽभून्मुक्तेरपि मनोरमः ॥ 64 ॥ अन्वयः - नव उल्लासित लावण्य पुण्य सर्व अंग चंगिमा, धर्म अलंकरणः सः मुक्तेः अपि मनोरमः अभूत् ॥ 64 ॥ अर्थः- नवां प्रफुल्लित थयेलां लावण्यथी पवित्र थयेल छे सर्व शरीरनी शोभा जेनी, तथा धर्मरूपी आभूषणवाळो ते विक्रमकुमार मुक्तिने पण मनोहर लागवा लाग्यो. ॥ 64 ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir tnjn5-56 sAnvaya bhASAMtara // 19 //
Page #22
--------------------------------------------------------------------------
________________ विक्रम । चरित्र सायन्व भाषांतर ॥ 20 ॥ ॥ 20 // AGUSTUHA ASSASSICILARIN निशाशेषेऽन्यदा यक्षः प्रत्यक्षः स जगाद तम् । मच्छक्त्या सजदेहोऽसि देहि मे महिषाशतम् ॥ 65 ॥ 5 ___ अन्वयः-अन्यदा सः यक्षः निशा शेषे प्रत्यक्षः तं जगाद, मत् शक्त्या सज्ज देहः असि, मे शतं महिषान् देहि ? ॥ 65 ॥ अर्थः-पाठी एक दिवसे ते धनंजय यक्षे पाछली रात्रिए प्रत्यक्ष थैने तेने कर्दा के, मारी शक्तिबी तुं निरोगी शरीरवाळो थयोछ, (माटे हो) मने एकसो पाडाओनुं बलिदान आप ? / / 65 / / तमूचे विक्रमो याचनलुलायान्कि न लजसे । जज्ञेऽङ्गं मुनिदिष्टेन सज धर्मोषधेन मे ॥ 66 ॥ ___ अन्वयः-तं विक्रमः ऊचे, लुलायान याचन् किं न लज्जसे ? मे अंग मुनि दिष्टेन धर्म औषधेन सज जज्ञे. ॥ 66 ॥ अर्थः-(त्यारे) सेने ते विक्रमकुमारे कयु के, (हे यक्ष !) पाडाओनी मागणी करतां शुं तुं शरमातो नथी? माशारीर तो मुनिराजे उपदेशेला धर्मरूपी औषधथी सार थयुं हे. ॥ 66 ॥ धर्माख्यमौषधं दृष्टप्रत्ययं कष्टतोऽर्जितम् । जीवव्यापादपापाब्धी यक्ष कः क्षिपति प्रधीः ॥ 67 ॥ अन्वयः-(हे) यक्ष ! इष्ट प्रत्यय, कष्टतः अजितं धर्म आख्ध औषधं कः प्रधीः जीव व्यापाद पाप अब्धौ लिपति ? ॥ 67 / / ___ अर्थ:-हे यक्ष! जेनी खातरी प्रत्यक्ष जोयेली छे, तथा जे महाकष्टे मळेलुं छे, एवं धर्मनामर्नु अपध कयो मुचुदि माणस 4aa जीवहिंसारूपी पापना महासागरमां फेंकी de? ॥ 67 ॥ RECESSAROKAR For Private And Personal use only
Page #23
--------------------------------------------------------------------------
________________ Shri Maha Jan n Kendra www.kobathrm.org Acharya Shri Kasagar Gyanmandie vikrama -R caritra सायन्व भाषांतर ॥ 21 ॥ ॥ 21 // RORNARRORECAECIES आचचक्षे च यक्षेशो ददास्पन्यस्य मद्यशः । ततस्तते करिष्यामि कामं येनानुतप्यसे ॥ 6 ॥ अन्वयः-च यक्ष इशः आचचक्षे, मयशः अन्यस्प ददासि, ततः ते तत् करिष्यामि, येन कामं अनुतप्यसे. / / 68 ॥ अर्थ-पछी ते याद्रे कप के, मारो यश जे तुं वीजाने आषे छे, तेथी तने हुं एवु करी बतावीश, के जेवी तने खूब पश्चात्ताप थशे. इत्युदित्वा तिरोभृते यक्षे दौकशेखरः । अनाकुलमनाश्चके कृत्यकर्माणि विक्रमः ॥ 69 ॥ ___ अन्वयः-इति उदित्वा यक्षे तिरोभूते दक्ष एक शेखरः विक्रमः अनाकुल मनाः कृत्य कर्माणि चक्रे ॥ 69 / / अर्थः-एम कहीने ते यक्ष अदृश्य थयावाद चतु शिरोमणि एवो ते विक्रमकुमार मनमा व्याकुल थपाविना (पोतार्नु) नित्य कार्य करवा लाग्यो. ॥ 69 ॥ तत्रामरनिकेताख्योद्यानश्रीशेखरेऽन्यदा । जिनागारे कुमारेन्दुर्थयो कल्याणकोत्सवे ॥ 7 ॥ अन्वयः-अन्पदा कुमार इंदुः तत्र अमर निकेत आख्य उद्यान श्री शेखरे जिनागारे कत्याणक उत्सवे ययी. ॥ 70 ॥ अर्थः-एक बखते ते कुमारचंद्र त्यां अमरनिकेतनामना उधाननी लक्ष्मीना मुकुट परखा जिननंदिरमा (मधुना) कल्याणकना । महोत्सवमा गयो. ॥ 70 ॥ 8 ततः स्नात्रविलेपार्चाप्रेक्षणीयस्तवक्षणैः । जिनेन्दोर्जनयित्वैष यात्रां यावन्न्यवर्तत ॥ 71 ॥ RECORAKAASHAROKARANG For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka eramandi vikrama सावर चरित्रं ॥ 22 ॥ भाषांतर ॥ 22 ॥ HASHISHASRADHAREFRONT अस्तम्भयद्भयव्यग्रं तावत्तस्याखिलं बलम् । निजक्रीडावनकोडे स धनञ्जयगुह्यकः ॥ 72 ॥ युग्मम् । ! ___ अन्वयः-ततः स्नात्र विलेप अर्चा प्रेक्षणीय स्तव क्षणैः जिन इन्दोः यात्रां जनयित्वा यावत् एपः म्यवर्तत, / / 71 ॥ तावत् सः धनंजय गुह्यकः निजक्रीडा बन क्रोडे तप भय व्यग्रं अखिलं वलं असंभवत् । / 72 / / युग्मं ॥ अर्थः-पछी ( त्यां) स्नात्र, विलेपन, पूजन, नाटक तथा स्तवनना महोत्सवथी ते जिनचंद्रनी भक्ति करीने जेवामां ते कुमार पाछो वळपो, ॥ 71 / / तेवामां ते धनंजय यज्ञे पोताना क्रीडावननी अंदर भयभीत थयेलो तेना सर्ग सैन्यने स्तंभी राख्यु. ॥ 72 ॥ / यमाग्निकोणपध्वान्तकोटिक्लुप्तामिवाथ सः । हताम्बरचरस्फूर्ति मूर्ति निर्माय मायया ॥ 73 ॥ रोषलोषितया भीष्मघनघर्घरघोषया । तं क्षोणिपसुतं यक्षः साक्षेपमिदमब्रवीत् ॥ 74 ॥ युग्मम् ॥ अन्वयः-अथ सः यक्षः यम अनिकौणप ध्वांत कोटि क्लुप्तां इव, हत अंबर चर स्फूर्ति मृति मायया निर्माय, रोप प्लोषितया, भीष्म घन घर घोषया ( वाचा ) तं क्षोणिप सुतं साक्षेपं इदं अप्रवीत् । / 73 / / 74 / / युग्मं ॥ अर्थः-पछी ते यक्ष यम, अग्नि, राक्षस, तथा अंधकारना सारथी जाणे चनापी होय नही ! एवी, तथा खेचरोना गमनने पण हणनारी, एवी पोतानि मूर्ति मायाथी बनावीने, रोप भरे ठी, तथा भयंकर मेघगर्जना सरखा घर अवाजवाळी (भाषाथी) ते राजपुत्रने धमकावीने कहेवा लाग्यो के ॥ 73 / / 74 / / युग्मं । / *KASUSASSASSADE %+*2498 For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sun Kaisager Gamandi vikrama चरित्रं सायन्व भाषांतर ॥ 23 ॥ ॥ 23 // KONKARRESTER न रे नराधम कथं ददासि मम कासरान् । आयुःकाण्डमकाण्डेऽपि समापयसि किं स्वकम् ॥ 75 ॥ __ अन्वयः-रे! नर अधम ! मम कासरान कथं न ददासि ? अकांडे अपि स्व. आयुः कांई कि समाप पसि । / 75 / / अर्थः--अरे अधम पुरुष! मने पाडा केम आपतो नथी? तथा कवखते पण पोतार्नु आयु शामाटे समाप्त करे छे! / / 75 / / स्मितधौताधरोऽधत्त कुमारो भारतीमथ । भो यक्ष न क्षिपामि स्वं तनुमद्घातपातके । / 76 ॥ ___ अन्वयः-अथ स्मित धौत अधरः कुमारः भारती अधत्त, भोः यक्ष! तनुमत् घात पातके सं न सिपा.मे. / / 76 ॥ अर्थः-पछी हास्यथी धोयेल ठे होठ जेणे एवो ते कुमार बचन बोल्यो के, हे यक्ष! जीवहिंसाना पापमां हुं मारा आत्माने धकेलवानो नथी. ॥ 76 / / / अप्यारब्धबहुत्राणाः प्राणाः कस्यापि न स्थिराः । तत्कृत्याकृत्यविकुर्यादकृत्यं तत्कृतेऽपि कः ॥ 77 ॥ अन्वयः-आरब्ध बहु त्राणाः अपि कस्स अपि माणाः स्थिराः न, तत् कः कृत्य अकृत्यवित् तत् कृते अकृत्यं अपि कुर्यात् ? अर्थः-घणुं रक्षण कर्या छतां पण कोइना पण पाणो स्थिर रही शकता नथी, माटे कार्य अकार्षने जाणनारो को माणस ते 3 प्राणोमाटे अकार्य पण करे? ॥ 77 / / इत्याकर्ण्य क्रुधा यक्षो विक्रम क्रमसंग्रहात् । उत्पाट्यास्फालयद्वीचीमिवाभ्यर्णाचलेऽर्णवः ॥ 78 ॥ For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi RI vikrama चरित्रं ॥ 24 ॥ भाषांतर 225122 | ॥ 24 // अन्वयः-इति आकर्ष यक्षः धा, अर्गवः अधर्ण अचले वीची इव, विक्रम का संग्रहात उत्पाव्य आस्फालयत् ॥ 7 ॥ अर्थः-ते सांभळीने यक्षे क्रोधथी, महासागर नजीकना खडकपर jema mojAMone pachADe, tema te विक्रमकुमारने पग पकडी उपाडीने पछाड्यो. ॥ 78 ॥ मूर्छामुच्छिय यक्षस्तं क्रुधान्धः पुनरभ्यधात् । रे रे ददासि नाद्यापि किं मद्देयमदेयवत् ॥ 79 ॥ अन्वयः-वक्षः मूछी उच्छिय ऋधा अंधः पुनः तं अभ्यधाव रेरे! अदेयवत् अय अपि मददेव किं न ददासि ? ॥ 79 ॥ अर्थः-पछी यक्षे तेनी मूर्छा दूर करी क्रोधांध थै फरीने तेने का के, अरे! जाणे देवु न होय ! तेम हजु पण शुं तारे मारूं करज Apaq नथी? ॥ 79 ॥ कृपां करोषि जीवेषु स्वजीवे न करोषि किम् । मध्यतां गतेऽमुष्मिन्धर्माविष्कारकारणे ॥ 8 ॥ ___ अन्वयः-जीवेषु कृषां करोषि, धर्म आविष्कार कारणे, मद् वध्यतां गते अमुष्मिन् स्व जीवे (कृपां) किं न करोपि? ॥ 8 ॥ अर्थ:-तुं वीजा) जोचोनी to dayA kare che, ane dharma प्रगट करवाना कारणभूत, तथा माराथी हणाता, एवा आ पोताना जीवपर (तुं) केम दया करतो नथी । / 80 ॥ 8 धर्माधारः कुमारोऽथ गिरं जग्राह साहसी । स्वैकजीवकृते जीवशतं ko hanti dharmavit // 81 // ACARECACANCHAR PRAKA8.235- For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ सायन्व भाषांतर विक्रम दा अन्वयः-अथ धर्माधारः साहसी कुमारः गिरं जग्राह, धर्मवित् कः स्व एक जीव कृते जीव पातं इंति ? ॥ 81 ॥ चरित्रं अर्थः-त्यारे धर्मनो आधारभूत् ते साहसिक विक्रमकुमार बोल्यो के, धर्मने जाणनारो कयो माणस पोताना एक जीवमाटे सो जीवनी हिंसा करे? ॥ 81 ॥ ॥ 25 // फलं तवापि धिग्यक्ष जीवलक्षनिपातनैः । इहामगन्धिकं धाम परत्र नरकव्यथा ॥ 82 ॥ अन्वयः-(हे) यक्ष! धिक! जीव लक्ष निपातनः इह तव अपि आमगंधि धाम फलं, परन नरक व्यथा. ॥ 82 ॥ अर्थ:-हे यक्ष ! धिकर छे! के, लाखोगमे जीवोनी हिंसाथी अहीं आ (भवमा तने) आ तारां दुर्गधयुक्त स्थानरूपी फल मळेल छे, अने परभवमां नरकनी वेदनारूपी फळ मळशे. ॥ 82 ॥ त्वं धर्मादेव देवत्वं यातोऽसि प्राग्भवं स्मर । पातके जातकेलिस्तत्किमसि ज्ञानवानपि ॥ 83 ॥ अन्वयः त्वं प्राग भवं स्मर ? धर्मात् एव देवत्वं यातः असि, तत् ज्ञानवान् अपि पातके जात केलिः किं असि ? ॥ 83 / / अर्थः-तुं तारा पूर्व भवने याद कर धर्मथीज तुं देवपणुं पाम्यो छे, माटे ज्ञानी होवा छता पण तू पापकार्योमो शामाटे क्रीडा । करी रह्यो छे? ॥ 83 ॥ पुण्यकपरिणामेन जगदुल्लासहेतुना । तवापि युज्यते धर्तुमानन्दं वन्दनादिना ॥ 84 ॥ For Private And Personal use only RRRRRRENT
Page #28
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi सान्वय विक्रम चरितं ॥ 26 ॥ भाषांतर । / 26 ॥ CALCAKACOCONTROUP अन्वयः-पुण्य एक परिणामेन, जगत् उल्लास हेतुना, वंदन आदिना तव अपि आनंदं धर्तुं युज्यते ॥ 84 ॥ अर्थः-(माटे) पुण्यनाज एक परिणामवाळा, तथा जगतने हर्पना कारणरूप एवां वंदनआदिकधीज (संतुष्ट थैने ) तारे पण आनंद पामचो लायक छे. / / 84 ॥ इति तस्योक्तिभियुक्तिभिन्नाभिभिन्नमानसः । यक्षोऽभ्यधादहो साधु त्वयाहं प्र्तिबोधित्ः॥85॥ ___ अन्वयः-इति युक्ति भिन्नाभिः तस्प उक्तिभिः भिन्न मानसः यक्षः अभ्यधात्, अहो! त्वया अहं साधु पतिवोधितः । / 85 ॥ अर्थः-एरीते युक्तिवाळां तेनां वचनोथी नम्र थयेला मनवाळा ते यक्षे का के, अहो! तें मने ठीक प्रतिबोध आप्पो. / / 85 ॥ ततो नाद्यापि माद्यामि पापाहरङ्गिनां व्धैः। नृणां प्रणाममात्रण गमिष्यामि प्रसन्नताम् ॥ 86 ॥ ___ अन्वयः-ततः अय अपि पाप हैं: अंगिनां वरः न मायाम, प्रणाम मात्रेण नृणां प्रसन्नतां गमिष्यामि ॥ 86 ॥ अर्थः-माटे हवे आजथी हु~ पाप उपार्जन करनारी जीवहिंसाथी खुशी थैश नही, परंतु फक्त प्रणामथीज हुं लोकोपते प्रसन्न रहीश. ॥ 86 ॥ कुरु त्वमपि मे नाम प्रणामममलाशय । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु ॥ 87 ॥ ___ अन्वयः-हे ! अमल भाशय ! त्वं अपि मे नाम प्रणामं कुरु ? तेन एव ते अई अनुमंस्ये, अखिलं खलु संपूर्ण. ॥ 87 ॥ अर्थः-हे निर्मल आशयवाळा विक्रम कुमार! तुं पण मने फक्त प्रणाम कर?, अने तेथीज तारापर हुं प्रसन थैश, (हवे बीजी) For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sh Kailasager Gamandi सायन्ब विक्रम चरित्रं । / 27 ॥ ट्र भाषातर ॥ 27 ॥ सघळी (हकीकत) हुं मांडी वाळू छु. ॥ 87 ॥ कुमारोऽथ जगी यक्ष नमस्कारो हि पञ्चधा । प्रहासविनयप्रेमप्रभुभावप्रभेदभाक् ॥ 88 ॥ अन्वयः-अथ कुमारः जगी, हे यक्ष! नमस्कारः हि पहास विनय प्रेम प्रभु भाव प्रभेद भान पंचधा. ॥ 88 / / अर्थः-त्यारे कुमारे का के, हे यक्ष! नमस्कार खरेखर हांसी, विनय, प्रेम, मालिक अने भावना भेदथी पांच प्रकारनो छे. स प्रहासप्रणामः स्याच्चित्तोत्सङ्गितमत्सरैः । यः क्रियेत परिज्ञातविक्रियेभ्योऽपि स्क्रिय्ः॥89॥ अन्वयः-चित्त उत्संगित मत्सरैः सक्रियैः परिज्ञात विक्रियेभ्यः अपि यः क्रियेत, सः प्रहास प्रणामः स्यात् । / 89 ॥ अर्थः-मनमां मत्सर लावीने सत्कार करवानो डोळ करीने, जाणेलो छ (पोताप्रतेनो) तिरस्कार जेभोनो, एवा माणसोने पण । जे प्रणाम कराय छे, ते हांसीयुक्त प्रणाम कहेवाय. / / 89 ॥ तमामनन्ति विनयप्रणामं न्य्प्न्न्द्दिताः। पित्रादिभ्या विधीयेत पुलायैर्विनयेन य्ः॥9॥ अन्वयः-पितृ आदिभ्यः पुत्र आयैः विनयेन यः विधीयेत, तं नय पंडिताः विनय प्रणामं आमनंति. ॥ 9 ॥ अर्थ:-पितामादिकोने पुत्रआदिको विनयथी जे प्रणाम करे छे, तेने नीतिकोविदो विनयप्रणाम माने छे. ॥ 90 ॥ प्राहुः प्रेमप्रणामं तं प्रणयिभ्यः क्रियेत य्ः। कामं सप्रेमकोपेभ्यो मित्रादिभ्यः prasattaye ॥ 91 // For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi vikrama चरित्रं ॥ 28 ॥ MESSAGARRER अन्वयः-प्रणयिभ्यः यः क्रियते तं प्रेम प्रणाम पाहः, कामं सप्रेम कोपेभ्यः मित्रादिभ्यः प्रसत्तये । / 91 ॥ सान्वय अर्थः-प्रीति राखनाराओ प्रते जे कराय छे, तेने प्रेमप्रणाम कहे छे. अने ते पायें करीने प्रेम सहित कोपातुर धयेला मित्रो आदिकने प्रसन्न करवामाटे कराय छे. ॥ 91 ॥ भाषांतर यस्तु स्वामिनि संमानमानश्रीदानशालिनि । ऐहिकः क्रियते खामिनमस्कारमुशन्ति तम् ॥ 92 ॥ ॥ 28 // अन्वयः-तु संमान मान श्री दान शालिनि स्वामिनि यः अहिकः क्रियते तं स्वामि नमस्कार उशंति. ॥ 92 ॥ अर्थः-वळी सत्कार, आदरमान तथा लक्ष्मीदान आपनारा मालिकसते जे आ लोकना लाभमाटे नमस्कार करवो, तेने स्वामिनमस्कार कहे छे. ॥ 92 ॥ यः सदगुरौ च देवे च वीतरागे विरच्यते । तं तु भावनमस्कारं निर्दिशन्ति विशारदाः ॥ 93 ॥ अन्वयः-सद्गुरौ च वीतरागे देवे च यः विरच्यते, तंतु विशारदाः भाव नमस्कार निर्दिशति । / 93 ॥ अर्थः-बळी उत्तम गुरुपते तथा रागरहित तीर्थकर प्रभुपते जे नमस्कार कराय छे, तेने विद्वानो भावनमस्कार कहे छे. ॥ 93 / / विचारय त्वमेतेषु कं नमस्कारमर्हसि । इत्याकये कुमारोक्तिमभ्यधत्त धनंजयः ॥ 94 ॥ ___ अन्वयः-त्वं विचारय एतेषु के नमस्कार असि ? इति कुमार उक्ति आकर्य धनंजयः अभ्यधत्त, / / 94 / / BI अर्थः-(माटे हे यक्ष!) तुं विचार के, ते पांचे नमस्कारोमांथी कया नमस्कारने तुं लायक छे ? एवीरीतनुं कुमारनुं वचन सां- ॥3। For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Acharya K ager ande vikrama 5 सायन्व चरित्रं भाषांतर ॥ 29 ॥ ॥ 29 // भळीने धनंजये का के, / / 94 / / त्वं कुमार नमस्कारं कुरु भावमयं मयि । यदेवोऽस्मि जगत्कारसंहारोद्धारकारणम् ॥ 15 ॥ अन्वयः-(हे) कुमार ! त्वं मयि भावमयं नमस्कारं कुरु ? यत् जगत्कार संहार उद्धार कारणं देवः अस्मि । / 95 ॥ अर्थ:-हे कुमार! तुं मने भावमय नमस्कार कर! केमके हु~ जगतने उत्पन्न करवामां, संहार करवामां, तथा तेनो उद्धार करवामां कारणरूप देव छ. ॥ 95 / / भवाणवसमुत्तारतरीभूतविभृतयः । मदंशा एव भासन्ते सर्वदर्शनदेवताः ॥ 96 ॥ अन्वयः-भव अर्णव समुत्तार तरीभूत विभूतयः, सर्व दर्शन देवताः मत अंशाः एव भासते. / / 9 / / अर्थः-(केमके) संसारसागरनो पार पामवामाटे नावसरखी समृद्धिचाळा सर्व दर्शनोना देवो मारा अंशरूपेज प्रकाशी रया छे.96 मन्नमस्कारमात्रेण तव संसारसागरः । विक्रम क्रमलढयत्वमनुल्लखयो गमिष्यति ॥ 97 ॥ ___ अन्वयः-(हे) विक्रम! मत् नमस्कार मात्रेण अनुलंघ्यः तव संसार सागरः क्रम लंध्यत्वं गमिष्यति । / 97 ॥ अर्थः-हे विक्रम ! मने फक्त नमस्कार करवाथीज, न उल्लंघी शकाय एवो पण (A) तारो संसारसागर एक पगलेज उलंघी शकाशे. अथाब्रूत स्मितस्यूतवदनो नृपनन्दनः । मयाकृष्टः क्रियापापाद्वापापे यक्ष mA pata ॥ 98 ॥ For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya En Kailasagar Gyanmandi vikrama सान्वय भाषांतर चरित्रं -553453 ॥ 30 ॥ // 30 // अन्वयः-अथ स्मित स्यूत वदनः नृपनंदनः अबूत, हे यक्ष ! मया क्रिया पापान आकृष्टः, वारू पापे मा पत? ॥ 98 ॥ अर्थः-पछी हास्यथी सीवाइ गयेला मुखवाळा ते राजकुमारे का के, हे यक्ष : में तने दुष्क्रियारूपी पापमांथी तो बहार कहाड्यो । che, have (pAcho) तुं वचनरूपी पापमां नही पड । / 98 ॥ जगतां सृष्टिसंहारोद्धाराः सन्ति न सन्ति वा । इति सम्यग्न जानासि स्वमाख्यासि च तत्क्षमम् ॥ 29 ॥ ____ अन्वयः-जगतां सृष्टि संहार उद्धाराः संति वा न संति, इति सम्क् न जानासि, च सं तत् क्षम आख्यासि. ॥ 99 / / अर्य-जगतनी उत्पत्ति, विनाश, के उद्धार छे के नही, तेसंबंधी पण तने पूरी समज नथी. अने पोताने ते ते कार्योमाटे स। मर्थ कहेछे! / / 99 ॥ यदङ्गमहसा दृष्टिः सहसा तव लुप्यते । तैः सुरेन्द्रैः स्तुतान्ख्यासि स्वांशान्दर्शनदेवताः ॥ 10 ॥ अन्वयः-यत् अंग महसा सहसा तव रहिः लुप्यते, ते मुंद्रैः स्तुतान स्व अंशान दर्शन देवताः ख्वासि. / / 100 / / | अर्थ:-जेना शरीरना तेजथी एकदम तारी आंखो पण अंजाइ जाय, एवा देवेंद्रोए (पण) स्तबेला ( देवाधिदेवोने) तुं तारा म अंशरूप दर्शनिओना देवो कहे छे ! ॥ 10 ॥ स्वयं भवाब्धो मत्स्यस्त्वं चापलेनोपलक्ष्यसे । नमस्कारात्तदत्तारं कुतो दिशसि मे ततः ॥ 1 ॥ अन्वयः-वं स्वयं भव अभ्यो चापलेन मत्स्य उपलक्ष्यसे ततः नमस्कारात् तत् उतारं me kuta' dizasi // 1 // 4 -5- 5 For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi vikrama चरित्रं । / 31 ॥ | अर्थः-तुं पोते आ संसारसागरमां चपलपणाथी मत्स्यसरखो देखाय che, to पछी नमस्कारथी ते भवसाग थी मने पार उता-॥ सायन्व रवानुं शीरीते कहे छे' ॥ 1 ॥ भाषांतर वचसा निष्फलेनैव तत्पापं मा वृथा कृथाः । भवेन्मम नमस्कारो भवेऽस्मिन्न जिनं बिना ॥ 2 ॥ अन्वयः तत् निष्फलेन एव वचसा था पापं मा कृथाः ? अस्मिन् भवे जिनं विना मम नमस्कारः न भवेत् ॥ 2 ॥ ॥ 32 ॥ अर्थ-माटे निरर्थक वचनथीज तुं फोकट पाप न कर? केमके आ जन्ममां तीर्थंकरमभुविना मारो नमस्कार थै शके एम नथी. इति वादिनि यक्षेन्दर्मेदिनीनाथनन्दने । गिरं जागरयामास विवेकविमलामिमाम् ॥ 3 ॥ अन्वयः-मेदिनी नाथ नंदने इति वादिनि यक्ष इंदुः इमां विवेक विमलां गिर जागरयामास. ॥ 3 ॥ अर्थः-ते राजकुमारे एम कहेबाथी ते यक्षराज नीचेमुजब विवेकथी निर्मल थयेटी वाणी बोलवा लाग्यो के, ॥ 3 ॥ ददृशे त्वादृशः कोऽपि पुमाननुपमाकृतिः । धीरो धर्मी च वाग्मो च राजपुत्र न कुलचित् ॥ 4 ॥ ___ अन्वयः- हे) राजपुत्र ! त्यादृशः अनुपम आकृतिः, धीरः, धर्मी च वाग्मो च कः अपि पुमान कुत्रचित् न ददृशे. ॥ 4 ॥ अर्थ:-हे ! राजपुत्र ! तारासमान अनुपम वरूपवाळो, धैवंत, धर्मी तथा वाचाळ कोइ पण पुरुष कांधे पण में जोयो न्थी.।4। जितस्त्वयाहं वचनैस्तेनाम्मि तव किंकरः । शुद्धधर्मोपदेशाच्च मम त्वमति सद्गुरुः ॥ 5 ॥ अन्वयः-त्वया अहं वचनैः जितः, तेन तव किंकरः अस्मि, च शुद्ध धर्म उपदेशात् त्वं mama sadguru, asi. // 5 // For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ S Maham An Kende www.sobatem.org Acharya Sun Kaisager Gamandi vikrama चरित्रं ॥ 32 ॥ अर्थः-तें मने वचनोथी जीत्यो, माटे (हुं) तारो नोकर छु, तथा (मने) शुद्ध धर्मनो उपदेश देवाथी तुं मारो सद्गुरु ch.| 5 / ॥ सान्वय खचित्तकोणं वासाय निजदासाय यच्छ मे । त्वच्छिष्यो यदि जानामि तद्गतां त्वद्गुणावलीम् ॥ 6 ॥ भाषांतर अन्वयः-निज दासाय मे वासाय व चित्त कोणं यच्छ, यदि त्वत् शिष्यः तत् गतां त्वत् गुण आवली जानामि. / / 6 ॥ __ अर्थ:--तारा सेवक एवा मने बसवा माटे तारां हृदयनो (एक) खूणो आप? के जेथी तारो शिष्य थयेलो हुं तेमा रहेली तारा ॥ 32 ॥ | गुणोनी श्रेणिने जाणी shkuN.॥6॥ विभो विरहयिष्यामि निजं चेतो न च त्वया । कदापि यदि वेत्तीदं जिनसेवोत्सवं तव ॥ 7 ॥ __ अन्वयः-(हे) विभो! च त्वया निज चेतः न विरहयिष्यामि, यदि कदापि इदं तब जिन सेवा उत्स वेति. ॥ 7 ॥ अर्थ:-हे प्रभु! बळी तारी साथे मारां हृदयनो हु~ विरह करीश नही, के जेथी कोइक दिवसे पण आ मारु हृदय तारा जिनसेवाना महोत्सवने जाणी शकशे. ॥ 7 ॥ भर्तः स्मर्तव्य एवाहमुत्कटे संकटे क्वचित् । अयमेव हि भृत्यानां स्वामिन्यवासरः परः ॥ 8 ॥ अन्वयः-हे) भर्तः कचित् उत्कटे सफटे अहं स्मर्तव्यः एव हि भृत्यानां स्वा मेनि अयं एव परः अबसरः ॥ 8 ॥ अर्थ:-हे स्वामी! कोइक विकट संकट बखते मने याद करवाज, केमके नोकरोनो स्वामिना संबंधमां तेज उत्कृष्टो अवडीई sara hoya che. / / 8 / / For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sh Kailasager Gamandi vikrama सान्वय भाषांतर चरित्रं ॥ 33 ॥ ॥ 33 // इत्युदित्वैनमापृच्छयावगूह्य च स गुह्यकः । ययौ निजाश्रयं चित्रतच्चरित्रचमत्कृतः ॥ 9 ॥ अन्वयः-इति उदित्वा एनं आपृच्यच, च अवगृह्य सः गुधका चित्र तत् चरित्र चमत्कृतः निज आश्रयं गयी. ॥ 9 ॥ अर्थः-एम कहीने, तथा तेनी रजा लेइने, अदृश्य थै ते यक्ष तेना आश्चर्यकारक चरित्रथी चमत्कार पामीने पोताने स्थानके गयो. ततः प्रत्यूषशेषायां रजन्यां राजपुङ्गवः । द्रुतं विज्ञातवृत्तान्तः कुमारोपान्तमापतत् ॥ 10 ॥ अन्वयः-ततः विज्ञात वृत्तांतः राजपुंगवः प्रत्यूष शेषायां रजन्यांद्वतं कुमार उपांत आपततः ॥ 10 ॥ अर्थः-पछी आ वृत्तांत जाणीने राजा (पोते) रावि वीत्याबाद तुरत ते राजकुमारनी पासे आव्यो. ॥ 10 ॥ मुदा कुमारमालिङ्गय पत्तनाय निनाय स्ः। बालार्करश्मिकाश्मीरनीरश्रीरम्यया भुवा ॥ 11 ॥ अन्वयः-सः मुदा कुमारं आलिंग्य बाल अब रश्मि काश्मीर नीर श्री रम्पया भुवा पत्तनाय निनाय. ॥ 11 ॥ अर्थः-पछी ते यक्ष हर्षथी कुमारने भेटीने, उगता मूर्पनां किरणसरखां केसरना जलनी शोभाथी मनोहर धयेली जमीनपरथी नगरमा लेइ गयो. ॥ 11 ॥ प्रत्यध्वपोरगीराङ्गीदृक्तामरसतोरणे । कुमारमुत्सवेनाथ नृपः प्रावीविशत्पुरे ॥ 12 ॥ अन्वयः-अथ नृपः प्रति अध्व पौर गौर अंगी दृक् तामरस तोरणे पुरे उत्सवेन कुमारं प्रावीविशत् ॥ 12 / RECA%ACRECOREO For Private And Personal use only
Page #36
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi सान्वय भाषांतर ॥ 34 ॥ विक्रम अर्थः-पछी राजाए मार्गे मार्गे. नगरनी स्वीओनी आंखोरूपी कमलोना तोरणोबाळां नगरमां महोत्सवपूर्वक ते विक्रमकुमारने चरित्र प्रवेश कराव्यो. ॥ 12 ॥ कालेन केनचिद्राज्यभारमारोप्य विक्रमे । जगाम नामशेषत्वमेष भूपालपुङ्गवः ॥ 13 ॥ ॥ 34 // अन्वयः-केनचित् कालेन एषः भूपालपुंगवः विक्रमे राज्य भार आरोप नाम शेषत्वं जगाम. ॥ 13 ॥ अर्थ:-पछी केटलेक काले ते राजा ते विक्रमकुमारने राज्यनो भार सोपीने पंचव पाम्यो. ॥ 13 ॥ कुर्वन्ननित्याताध्यानसुधासिन्धूर्मिमजनम् । पितृशोकाग्निजं तापममुश्चद्विक्रमो नृपः ॥ 14 ॥ अन्वयः-विक्रमः नृपः अनित्यता ध्यान सुधा सिंधु ऊर्मि मजनं कुर्वन् पितृ शोक अग्नि तापं अमुंचत् . ॥ 14 ॥ अर्थः-पछी ते विक्रमराजाए अनित्यपणाना ध्यानरूपी अमृतसागरना मोजांओमां स्नान करतांथकां पिताना शोकरूपी अग्निथी उत्पन्न थयेला तापने शांत कर्यो. ॥ 14 ॥ विवेकं पितृशोकाग्निविशेषविशदं ततः । हृदलंकरणं चक्रे निष्कवद्विक्रमो नृपः ॥ 15 ॥ अन्वयः ततः विक्रमः नृपः निष्कवत पितृ शोक अग्नि विशेष विशद विवेक हद अलंकरणं चक्रे. ॥ 15 ॥ अर्थः-पछी ते विक्रमराजाए सुवर्णनीपेठे, पिताना शोकरूपी प्रवल अग्निथी निर्मल थयेला विवेकने पोताना हृदयमां आभू12I पणनीपेठे धारण karyo. ॥ 15 ॥ CRPHARRISHTRA For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ S Maham An Kende Acharyan ka mandi vikrama चरित्रं CIRCORRECECE न्यायकल्पद्रुमारामच्छायामध्ये निवेश्य भूः । तेनाभूष्यत सर्वाङ्गमहगृहविभूषणैः ॥ 16 ॥ टल् सान्वय अन्वयः-तेन न्याय कल्प द्रुम आराम छायामध्ये निवेश्य भूः सर्व अंगं अर्हद् गृह विभूषणैः अभूष्यत. ॥ 16 ॥ भाषांतर अर्थः-पछी तेणे न्यायरूपी कल्पवृक्षोना बगीचानी छायामां बेसीने, पृथ्वीने सर्व बाजुएयी तीर्थकर प्रभुना मंदिरोरूपी आभू ॥ 35 ॥ पणोबडे शणगारी. ॥ 16 ॥ सप्तव्यसननिर्मुक्तममुक्तसुकृतोद्यमम् । अभूद् भूपेऽत्र भूपीठं राजन्ते राजवत्प्रजाः ॥ 17 ॥ अन्वयः-अत्र भूपे भू पीठ सप्त व्यसन निर्मुक्तं, अमुक्त मुकत उयम अभूत, मजाः राजवत राजते. / / 17 ॥ अर्थः-A राजा राज्य करते छते पृथ्वीतल साते व्यसनोथी रहित थयुं अने पुण्यसंबंधी उयमवाळ थयू, केमके प्रजा पण राजासरखीज तेजवाळी थाय छे. ॥ 17 ॥ आगात्तदेशभङ्गाय कलिङ्गाधिपतिर्यमः । कदाप्याकस्मिकापातः संनिपात इवोत्कटः ॥ 18 ॥ अन्वयः-कदापि उत्कटः संनिपातः इव, कलिंग अधिपतिः यमः आकस्मिक आपातः तत् देशभंगाय आगात् ॥ 18 ॥ अर्थः-पछी एक दिवसे विकट सनिपातनीपेठे कलिंगदेशनो राजा यम, अचानक हल्लापूर्वक तेना देशनो विनाश करवामाटे आव्यो. दूरं देवस्य कस्यापि प्रभावादद्भुतौजसा । हरिः स हरिणेनेवाचक्रमे तेन विक्रमः ॥ 19 ॥ CROCRECCLOCALCOHOLOG For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ S Maham An Kende www.sobatem.org Acharyan ka mandi vikrama चरित्रं सान्वय भाषांतर ॥ 36 ॥ ॥ 36 // KEKOREANSAR अन्वयः-हरिणेन हरिः इस अद्भुत ओजसा तेन कस्य अपि देवस्य प्रभावात् सः विक्रमः आचक्रमे ॥ 19 ॥ अर्थः-पछी हरिण जेम इंद्रपर आक्रमण करे, तेम अति बळवडे करीने तेणे कोइक देवना माहात्म्यथी ते विक्रमराजापर हल्लो को. ॥ 19 ॥ शूग्मण्डलतेजांसि दूरयन्तन्यरेणुभिः । विक्रमोऽथ धरित्रीन्दुरभ्यमित्रीणतां गतः ॥ 20 ॥ ___ अन्वयः-अथ सैन्य रेणुभिः शूर मंडल तेजांसि दूरयन धरित्री इंदुः विक्रमः अभ्पमित्रीणतां गतः ॥ 20 ॥ अर्थः-त्यारे सैन्यनी रजथी मूर्यमंडलना तेजने पण आच्छादित करतोथको ते विक्रमराजा पण तेनी सामे थयो. ॥ 20 ॥ यमविक्रमयोर्जाग्रदुग्रविक्रमकर्मणोः । तयोः प्रववृते वीरसिंहसंहरणो र्न्न्ः॥ 21 ॥ अन्वया-जाग्रत उग्र विक्रम कर्मणोः तयोः यमविक्रमयोः वीर सिंह संहरणः रणः पवते. ॥ 21 ॥ अर्थः-प्रगट यता प्रचंड पराकमवाळा एवा ते यम तथा विक्रमराजाचच्चे शूरवीरोरूपी सिंहोनो विनाश करनारो रणसंग्राम थवा लाग्यो. / / 21 / / जातदेवानुभावोजःसंक्रमो विक्रमं यमः । जितोत्कटचमूकोटिविकटे संकटेऽनयत् ॥ 22 ॥ ___ अवयः-जात देव अनुभाव ओजः संक्रमः, जित उत्कट चमू कोटिः यमः विक्रमं विकटे सकटे अनयत् ॥ 22 ॥ अर्थः-देवना प्रभावथी जेनामां तेजनुं संक्रमण थयेलु छे एवा, तथा जीतेल छे विकट सैन्पनी कोटि जेणे एवा ते यमराजाए । 5 For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Acharya Sa y amandit Shri Maharan Adana Kenda vikrama सान्वय चरित्रं भाषांतर ॥ 37 ॥ ॥ 37 // ते विक्रमराजाने अतिसंकटा नाख्यो. / / 22 / / | पादान्ते ढोकणीकृत्य कृतदोःसंयम यमम् । स्मृतिमात्रागतो यक्षस्तदा विक्रममैक्षत ॥ 23 ॥ अन्वयः-तदा स्मृति मात्र आगतः यक्ष:, कृतदोः संयम यमं पाद अंते दीकणीकृत्य विक्रमे ऐक्षत. / / 23 / / / अर्थः-ते बखते फक्त याद करवाथीज आवी पहोंचेलो ते धनंजययक्ष हाथ बांधेला ते यमराजाने पगपासे भेट धरीने विक्रमराजाने जै मळ्यो. ॥ 23 ॥ हीनोद्यम दीनमुखं विद्विषं वीक्ष्य विक्रमः । बन्धादुन्मोच्य देशायादिदेशाढ्यकृपाशयः ॥ 24 ॥ अन्वयः-हीन उद्यम, दीन मुखं विद्विषं वीक्ष्य, आढ्य कृपा आशयः विक्रमः बंधात् उन्मोच्य देशाय आदिदेश. / / 24 / / अर्थः-(कंइं पण) उद्यमविनाना अने दीनमुखबाळा te zatrune joine उल्लसेली दयाना आशयवाळा ते विक्रमराजाए तेने बंधनरहित करावीने तेना देशमा जवानी आज्ञा आपी. ॥ 24 ॥ मानयित्वा च नत्वा च यक्षमक्षीणसौहृदम् । अनुज्ञाय निवासय स्वपुरायाचलन्नृपः ॥ 25 ॥ ___ अन्वयः-च अक्षीण सौहदं यक्ष मानयित्वा च नत्वा निवासाय अनुज्ञाय नृपः स्वपुराय अचलत्. / / 25 ॥ अर्थः-पछी गाद मिलाइवाळा ते यक्षने सन्मान करीने, नमीने तथा तेने स्थाने जवानी रजा आपी ते राजा पोताना नगर OMA तरफ चाल्यो. ॥ 25 ॥ KATARA For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विका चरित्रं 11 26 11 www.kobatirth.org. पुर्या मङ्गलशृङ्गारयाचा hRdye'visht। प्रतोलीदृक्पथेनाथ भूनाथः कीर्तिभूषणः ॥ 26 ॥ अन्य :- अथ कीर्ति भूषणः भूनाथः मंगल शृंगार हुयायाः पुत्रः हृदये मतोली दृक् पथेन अविशत् ॥ 26 ॥ अर्थः- पछी कीर्तिरूपी आभूषणवाळो ते राजा मंगलिक भने शणगारथी मनोहर ययेली ते नगरीना मध्यमां दरबाजारूपी दृष्ट मार्गे दाखल थयो. ॥ 26 ॥ तस्मिन्राजनि राजन्तः पौराः सौराज्यसंपदा । महोत्सवैर्दिवो देवान्धरामानिन्यिरेऽन्वहम् ॥ 27 ॥ अन्वयः -- तस्मिन् राजनि सौराज्य संपदा राजतः पौराः महोत्सवैः अन्वहं देवान् दिवः घरां आनिन्यिरे ॥ 27 ॥ अर्थः- ते राजा राज्य करते छते स्वराज्यनी समृद्धिथी शोभता नागरिको महोत्सवोथी हमेशां देवोने देवलोकमांथी पृथ्वीपर लाववा लाग्या । / 27 / / व्रजन्भूपोऽन्यदा बाह्यावनीं वाह्यालिकेलये । किमप्योकः क्षणक्षीवास्तोकलोकमलोकत ॥ 28 ॥ अन्वयः -- अन्यदा वाह्य आलि केलये वाह्य अवनीं व्रजन् भूपः, क्षण क्षीव अस्तोक लोकं किं अपि भोकः अलोकन ॥28॥ अर्थः-- एक दिवसे घोडाओनी श्रेणिने खेलाववामाटे बहारनी भूमिपर जता ते राजाए महोत्सवमां लीन थयेला घणां मनुच्योथी भरेलु कोइक घर जोयुं । / 28 / / बाहयित्वा हयान्मृषो वलमानादेव सः अमन्दाकन्दसंदर्भगर्भमैक्षत mandiram ॥ 29 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Pr -52-524-577 sAnvaya bhASAMtara // 38 //
Page #41
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi vikrama caritra // 39 // ECORIESBHABHARAT __ अन्वयः-हयान वाहयित्वा तदैव बलमानः स भूपः मंदिरं अमंद आनंद संदर्भ गर्भ ऐक्षत. ॥ 29 / / सान्वय अर्थः-(पछी) घोडाओ खेलावीने तेज वखते पाछा बळेला ते विक्रमराजाए (तेज) घर अति विलापना उछालावाळं जोयूं. भाषांतर विस्मयव्याकुलेनैको नरः पार्श्वचरस्ततः । पृष्टस्तत्कारणं राज्ञा विज्ञायेति व्यजिज्ञपत् ॥ 30 ॥ __ अन्वयः-ततः विस्मय व्याकुलेन राज्ञा एकः पार्थचरः नरः तत् कारणं पृष्टः, विज्ञाय इति व्यजिज्ञपत् ॥ 30 ॥ ॥ 39 // अर्थः-पछी आश्चर्यथी व्याकुल थयेला ते राजाए नजीकमां ननारा कोइक पुरुषने तेनुं कारण पूछवाथी तपास करीने तेणे कधु के ॥ 30 ॥ स्वामिन्नेतगृहेशस्य महेभ्यस्य गतेऽहनि । अपुत्रकस्य पुत्रोऽभूदन्धस्येव दृगुद्गमः ॥ 31 ॥ अन्वयः-(हे) स्वामिन् ! गते अहनि एतद् गृह ईशस्य अपुत्रकस्य महेभ्यस्थ, अंधस्य हग उद्गमः इव पुत्रः अभूत्. अर्थ:-हे ! स्वामी ! गइ काले आ घरना पुत्र रहीत मालीक एवा एक म्होटा शेठने त्यां, अंधने भांखो प्रगट थवानीपेठे, पुत्रनो जन्म थयो हतो. ॥ 31 ॥ इदानीमेव वाह्यालिविलास्ग्म्न्क्स्स्न्ने। तन्निमित्तभवोऽदर्शि देवेनेह महोत्सवः ॥ 32 ॥ ___ अन्वयः-इदानीं एच वाह्य आलि विलास गमन क्षणे, देवेन इह तन्निमित्त भवः महोत्सवः अदनि ॥ 32 ॥ अर्थः-हमणाज घोडाओनी श्रेणिने खेलाचवा जती वेळाए आपे आ घरमां ते पुत्रजन्मना निमित्तथी mahotsava thato joyo hato. | 5. For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Acharya n egeri mandi vikrama चरित्रं सान्वय भाषांतर ॥ 40 ॥ ॥ 40 // CANNARRRRREKTERNER अधुनैव पुनर्दैवयोगतः स मृतः शिशुः । तद्वियोगार्तिमार्गेण तत्पिताति तमन्वगात् ॥ 33 ॥ अन्वयः--पुनः अधुना एव दैव योगतः सः शिशुः मृतः, तत् वियोग अर्ति मार्गेण तत् पिता अपि तं अन्वगात् ॥ 33 ॥ अर्थः-परंतु इमणाज दैवयोगे ते बाळक मरण पाम्यो छे, अने तेना वियोगनी पीढाने मार्गे तेनो पिता पण तेनी पाछळ गयो छे, (अर्थात् मरण पाम्यो छे.) ॥ 33 ॥ तत्कुटुम्बजनः सर्वः पुत्र्ज्ञ्मोत्स्वाग्त्ः। प्रत्युत द्विगुणे दुःखे पतितो रारटीत्ययम् ॥ 34 ॥ अन्वयः-पुत्र जन्म उत्सव आगतः सर्वः अयं तत्कुटुंब जनः प्रत्युत द्विगुणे दुःखे पतितः रारटीति. ॥ 34 ॥ अर्थः-पुत्रना जन्मोत्सवमाटे आवेला आ सघळा तेना कुटुंबी लोको उलटा घेवडा दुःखमां par3I विलाप करी रया छे. ॥ 34 / / भवनाटककौटिल्यादथोत्कण्टकविग्रहः । अव्याकुलचलच्चेताः क्षितिनेता व्यचिन्तयत् ॥ 35 ॥ ___ अन्वयः-अथ भव नाटक कौटिल्यात् उत्कंटक विग्रहः, अव्याकुल चलत् चेताः क्षिति नेता व्यचिंतयत् ॥ 35 ॥ अर्थः-हवे आवा संसारनाटकनी मायाथी रोमांचित शरीरवाळो, तथा व्याकुलतारहित चपक हृदयवाळो ते राना विचारवा लाग्यो क, ॥ 35 ॥ विदामप्यपरिच्छेद्या संसारस्य विचित्रता । जनोऽयं चिन्तयत्युच्चैरन्यदन्यच्च जायते ॥ 36 ॥ अन्वयः-संसारस्व विचिवता विदां अपि अपरिच्छेया, अयं जनः उच्चैः अन्यत् चिंतयति, च अन्यत् जायते. ॥ 36 ॥ For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Acharya Kaisagens and vikrama caritra // 41 // RATNAXXXPRESECRE अर्थः-संसारनुं विचित्रपणुं विद्वानो पण न जाणी के तेवू ले, केमके आ कोको होसपी चिंतवे छेबीजें, अने थाय छे तेथी चीजें, द। सान्वए सुखाय च्छायामायाति ग्रीष्मतापातुरस्तरोः । नरस्तत्कोटरस्थेन दश्यते हा महाहिना ॥ 37 ॥ भाषांतर ___ अन्वयः-ग्रीष्म ताप आतुरः नरः मुखाय तरोः छायां आयाति, हा! तत् कोटरस्थेन महाहिना दश्यते. ॥ 37 / / अर्थः-उनाळाना तापथी व्याकुल थयेलो माणस शांति मेळवबामाटे वृक्षनी छायामां आवे छे, परंतु अरेरे! एवामां तेना ॥ 41 ॥ | बिलमा रहेलो महान सप तेने दंशे छे.॥ 37 ॥ वहत्यहो नरः शस्त्रं रिपोर्दारणकारणं । कदाचिदेष तेनैव दैवात्तेनैव हन्यते ॥ 38 ॥ अन्वयः-अहो! नर: रिपोः दारण कारणं शखं वहति, कदाचित एषः देवात तेन एव तेन एव हन्यते. ॥ 38 ॥ ___ अर्थ-अहो! मनुष्य शत्रुने विदारवाना कारणरूप शस्त्रने धारण करे छे, परंतु कोइक दिवसे ते पोते दैवयोगे तेज शत्रबडे तेज शत्रुथी हणाय छे. ॥ 38 ॥ मनोरथानुरूपं यत्फलमाप्नोति कश्चन । महाविडम्बनाजालक्षेपविश्वासकं हि तत् ॥ 39 ॥ अन्वयः-कश्चन मनोरथ अनुरूपं फलं यत् आमोति, तत् हि महा विडंबना जाल क्षेप विचासकं. ॥ 39 ॥ अर्थः-कोइक मनुष्य (पोताना) मनोरथमुजब जे अनुकूल फल पामे छे, ते खरेखर तेने महोटी मापदाओना समूहमा नाजा खवामाटे विश्वास उपजाववारूप hoya che. ॥ 39 // RECRACADEGORMALA For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sankalaager Gamandi सान्बय विक्रम चरित्रं भाषांतर ॥ 42 ॥ ॥ 42 // 6 एकान्तदुःखदे लोको विरज्य मयि मुक्तये । मा धावत्विति संसारो दत्ते सुखकणानपि ॥ 40 ॥ ___ अन्वयः-एकांत दुःखदे मयि विरज्य लोकः मुक्तये मा धावतु ? इति संसारः सुख कणान् अपि दत्ते. ॥ 40 ॥ अर्थः-फक्त एकलुं दुःखज आपनारा एवा मारामते विरक्त थैने लोको मोक्षमाटे न दोडे तो ठीक, एम विचारीने आ संसार तेओने मुखनो लेश पण आपे छे.॥40॥ या संसारसुखावाप्तिर्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्रनियुक्तकवलोपमा ॥ 41 ॥ ___ अन्वयः-नरस्थ या संसार सुख अवाप्तिः, सा मत्स्यस्य गलिका यंत्र नियुक्त कवल उपमा दुरंता एव. ॥ 41 ॥ अर्थः-मनुष्यने संसारमा जे मुखनी प्राप्ति थाय छे, ते मत्स्योने पकडवाना यंत्रमा मूकेला कोळीयानीपेठे (अथवा मत्स्यगकागन्यायनीपेठे) परिणामे दुःखदाइज छे. ॥ 41 ॥ अयं जनो मनो लोलं कथं नु कथयत्यदः । भवभावेषु यद्वज्रलेपेनेव नियन्त्रितम् ॥ 42 ॥ ___ अन्वयः-बन लेपेन इव भव भावेषु यत् नियंत्रितं, अदः मनः अयं जनः लोलं नु कथं कथयति ? / / 42 / / अर्थ:-जाणे वज्रलेपथी चोडयूं होय नही! तेम सांसारिक भावोमां जे चीटकी वेठेलुं छे, एवां पण मनने बोको चपल ते केम कहेता हशे? ॥ 42 ॥ का अलोकव्योम्नि ये लोकव्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाच्चित्तं कृषामि भवभावतः ॥ 43 ॥ CERCORRECASHANAGAR For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya Sun Kaisager Gamandi सान्वय विक्रम चरित्रं ॥ 43 ॥ भाषांतर ॥ 43 ॥ KKKAKKAR.BECRECAERA अन्वयः-ये जिनाः लोक व्योम अलोक व्योन्नि क्षेप्नुं क्षमाः, तत् आश्रय वलात् चित्तं भव भावतः कृषामि. ॥ 43 ॥ अर्थ:-जे तीर्थकरो लोकाकाशने अलोकाकाशमा फेंकी देवाने समर्थ छे, तेमनी सहायना बलवी (हुं मारां) मनने आ सांसा31 रिक भावमाथी (जालमांथी) खेंची कहाई. ॥ 43 ॥ इति ध्यायन्ययौ धाम त्वरितं नृपविक्रमः । चन्द्रसेनं सुतं राज्ये न्यस्य तस्थौ व्रतोत्सुकः ॥ 44 ॥ अन्वयः-इति ध्यायन नृप विक्रमः त्वरितं धाम ययौ, चंद्रसेनं मृतं राज्ये न्यस्य व्रत उत्सुकः तस्थौ. / / 44 ॥ * अर्थ:-एम विचारतो एवो ते विक्रमराजा तुरत पोताने स्थानके गयो, तथा (पोताना) चंद्रसेन नामना पुत्रने राज्यपर स्थापन करीने (पोते) चारित्र लेबाने उत्कंठित यैने रखो. ॥ 44 ॥ ज्ञानविज्ञाततद्भावः खभावकरुणाकरः । सद्गुरुः केवली काले तत्र तत्पुरमासदत् ॥ 15 ॥ अन्वयः-ज्ञान विज्ञात तद्भावः, स्वभाव करुणाकरः केवली सद्गुरुः तत्र काले तत् पुरं आसदन. ॥ 45 ॥ अर्थ:-ज्ञानथी जाणेल छे तेना हृदयनो भाव जेमणे, तथा स्वभावथीज दया लावनारा, केवलज्ञानी सद्गुरु ते समये ते नगरपासे (उद्यानमां) पधार्या. / 45 ॥ तद्वार्तावादिनं दानैरानन्धोद्यानपालकम् । विक्रमः प्रमदस्मेरो जगामाराममुत्सुकः ॥ 46 ॥ भन्वयः-तद् वार्ता वादिनं उद्यान पालकं दानैः आनंद्य प्रमद स्मेरः विक्रमः उत्सुकः आरामं जगाम. ॥ 46 ॥ CACACAERAPRICORAO For Private And Personal use only
Page #46
--------------------------------------------------------------------------
________________ Acharya Sh Kailasagers Gym vikrama चरित्रं सान्वय भाषांतर ॥ 44 ॥ ॥ 44 // ASSION अर्थः-ते समाचार कहेनारा उद्यानपालने दानथी खुशी करीने हर्षथी प्रफुल्लित थयेलो ते विक्रमराजा उत्कंठित थैने ते 5 उद्यानमां गयो. ॥ 46 ॥ सोऽथ प्रदक्षिणीचके गुरुं कमेंन्धनानलम् । चिरानुरागसंबद्धां श्रद्धां परिणयन्निव ॥ 47 ॥ अन्वयः-अथ सः चिर अनुराग संबद्धां श्रद्धां परिणयन् इव, कर्म इंधन अनलं गुरुं प्रदक्षिणीचक्रे. ॥ 47 ॥ अर्थः-पछी ते घणा काळना मेमथी संबंधमा आणेली श्रद्धाने जाणे परणतो होय नही! तेम तेणे कर्मोरूपी काष्टोने बाळवामां अग्मिसरखा ते गुरुमहाराजनी प्रदक्षिणा करी. ॥ 47 ॥ नत्वा गुरुं धराजानिर्यथायुक्तमथासनम् । भेजे रेजे च तद्वाणीवृष्टिसंपातचातकः ॥ 48 ॥ अन्वयः-अथ धरा जानिः गुरुं नत्वा यथायुक्त आसनं भेजे, च तत् वाणी दृष्टि संपात चातक: रेजे. ॥ 48 / / अर्थः-पछी ते राजा गुरुमहाराजने नमीने योग्य आसनपर चेठो, तथा तेमनी वाणीरूपी (अमृतनी) वृष्टिने चातकपक्षीनीपेठे (पीतोथको) शोभवा लाग्यो. / / 48 ॥ अथ व्रतार्थमभ्यर्थ्य यतीशं ज्ग्तीप्तिः। प्रभावनार्थ तीर्थस्य जगाम नगरं पुन्ः॥49॥ अन्वयः-अथ जगती पतिः व्रतार्थ यति ईशं अभ्यर्थ तीर्थस्य प्रभावनार्थ पुनः नगरं जगाम. ॥ 49 ॥ अर्थः-पछी ते राजा दीक्षा ठेवामाटे ते मृफिरीने प्रार्थना नराजने शासननी उन्नति करवामाटे पाछो नगरमा gayo. ॥ 49 ॥ For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi vikrama चरित्रं ॥ 45 ॥ KA%A6%ESORT धनंजयाख्ययक्षेशकृतसान्निध्यबन्धुरः । सुरासुरचमत्कारकरादारमहोत्सवः ॥ 50 ॥ सान्वय प्रभावनाभिर्यक्षेन्द्रकृताभिः सुकृताब्धिभिः । वैधर्मिकैरपि स्तुत्यं जनयजिनशासनम् ॥ 51 ॥ भाषांतर पुरादगुरुमगाभूपः सिद्विलोभनरूपभाक् । भेजे भवशिरःशूलं मूलं ज्ञानतरोव्रतम् ॥ 52 / / ___ अन्वयः-(अथ) धनंजय आख्य यक्ष ईश कृत सानिध्य बंधुरः, सुर असुर चमत्कार कर उदार महोत्सवः, / / 50 ॥ यक्ष इंद्र कुताभिः, सुकृत अधिभिः प्रभावनाभिः, वैधर्मि के: अपि स्तुत्यं जिन शासनं जनयन, ॥ 51 ॥ सिद्धि लोभन रूप भाक् भूपः पुरात् गुरुं अगात्, भव शिरः शूलं, ज्ञान तरोः मूलं व्रत भेजे. ॥ 52 / / प्रिभिर्विशेषकं । / अर्थ--पछी धनंजय नामना यझेंद्रे करेली सहायथी मनोहर थयेलो, तथा देवो अने दानवोने पण आश्चर्य उपजावनारा उत्तम महोत्सवबाळो, ॥ 50 ॥ अने यझेंद्रे करेली, पुण्यना महासागरसरखी प्रभावनाथी अन्यदर्शनीओने पण प्रशंसवालायक जिनशासनने करतो थको, / / 51 / / मुक्तिने ललचावनारां रूपवाळो ते विक्रमराजा नगरमाथी गुरुमहाराज पासे गयो, (अने) संसारना मस्तकमां शूल उपजावनालं, तथा ज्ञानरूपी वृक्षना मूलसर चारित्र तेणे अंगीकार क्यु.॥52॥ त्रिभिर्विशेषकं । / नृचन्द्रे चन्द्रसेनेऽथ नत्वा नगरगामिनि । विजहार महीं राजमहर्षिर्गुरुभिः सह ॥ 53 ॥ __ अन्वयः-अथ नृ चंद्रे चंद्रसेने नत्वा नगरगामिनि राज महर्षिः गुरुभिः सह महीं विजहार. / / 53 ॥ ___ अर्थ:-पछी मनुष्योमा चंद्रसरखो ते चंद्रसेन राजा (तेमने ) बांदीने नगरमा गयाबाद ते विक्रमराजमहर्षि गुरुमहाराजनी साथे । 8/ GOLCANCPNACANADA For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ S Maham An Kende Acharya kaila n mandi vikrama चरित्रं CA सान्वय भाषांतर ॥ 46 ॥ CARRRRRREXAX17 | पृथ्वीपर विहार करवा लाग्या. ॥ 53 / / श्रद्धाशुद्धतपौः शुद्धसिद्धान्तपठनक्रमः । बोधयित्वा धरां ज्ञानी स परं पदमासदत् ॥ 54 ॥ अन्ययः-श्रद्धा शुद्ध तपाः, शुद्ध सिद्धांत पौन क्रमः, सः ज्ञानी धरां बोधयित्वा परं पदं आसदत. ॥ 54 ॥ अर्थः-श्रद्धापूर्वक शुद्ध तप करनारा, तथा निर्मलपणे आगमोना अभ्यासक्रमवाळा ते विक्रमराजर्षि केवलज्ञान पामी, पृथ्वीपर लोकोने प्रतिबोध पमाडी मोक्षे गया. / / 54 ॥ इति तत्त्वेन सम्यक्त्वं सेव्यं विक्रमवत्ततः । जनो येन भवत्याशु लोकद्वयभयव्ययः ॥ 55 ॥ अन्वयः-ततः इति तत्वेन विक्रमवत सम्यक्त्वं सेव्यं, येन जनः आशु लोक द्वय भय व्ययः भवति. ॥ 55 ॥ अर्थः-माटे एरीते तत्वज्ञानपूर्वक विक्रमराजर्षिनीपेठे सम्यक्त्व सेव, के जेथी तुरत बन्ने लोकना भयथा मुक्त थवाय छे. ॥ इति सम्यक्त्वमाहात्म्योपदर्शने विक्रमराजर्षिचरित्रं समाप्तम् ॥ ॥ इति श्री विक्रमभूपचरित्रं समाप्तं ॥ आ चरित्र श्रीवासुपूज्यचरित्र नामनामहाकाव्यमांथी खपरना श्रेयने माटे तेना अन्वय तथा गुजरातो भाषांतर करो जामनगर निवासी पंडितश्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय प्रीन्टींग प्रेसमा छापी प्रसिद्ध कर्यु छे ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ CADAIRec For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shh kende www org A Sin Ka n mand 9900000000000000000 09eeeoer S000.000.0C Qe2000eeeeeeeee00000 EFTIVE AND Fersona seremy
Page #50
--------------------------------------------------------------------------
________________ Swahilan ana kandi www.b org A S amad 00000000000000000000 o 001001001000 090000000000000 g ia sifa # RE 4198 I. @@00000000000000 0000000000000000000 OG FRIVILATOR emy