________________
Shri Mahavir Jain Aradhana Kendra
विक्रम
चरित्रं
॥ १९ ॥
www.kobatirth.org
पोको नया तो मुनिं पुरमीयतुः । व्यहरद
बोसुधाम्नोभिस्ततो मुनिः ॥ ६२ ॥
अन्वयः-ततः भूषः भद्रकः अभूत्, मुनिं नत्वा तौ पुरं ईयतुः, बोधि सुधा अंभोधिः मुनिः वसुधां व्यहरत् ।। ६२ ।। अर्थः- पछी राजा पण भद्रकपरिणामी थयो, त्यारवाद ते मुनिराजने वांदीने तेओ बन्ने नगरमां गया, अने ज्ञानरूपी अमृतना महासागर सरखा ते मुनिराज पण पृथ्वीपर विहार करवा लाग्या ।। ६२ ।।
धर्मद्रुमूलसम्पक्लरसाच्यादरुतादरः । छिन्नाचन्देर्मुमुचे उपाधिनिर्विकमः क्रमात् ॥ ६३ ॥
अन्वयः- - धर्ममूल सम्यक्त्व रस आस्वाद कृत आदरः विक्रमः क्रमात् छिन अब कंदैः व्याधिभिः मुमुचे ।। ६३ ॥
--
अर्थः- धर्मनां मूळसरखां सम्यक्त्वनो रस चाखवामां करेलो छे आदर जेणे, एवो ते विक्रमकुमार अनुक्रमे पापोनां मूळो छेदीने रागोथी मुक्त थयो ।। ६३ ।।
नवोल्लासितलावण्यपुण्यसर्वाङ्गवङ्गिमा । धर्मालंकरणः सोऽभून्मुक्तेरपि मनोरमः ॥ ६४ ॥
अन्वयः - नव उल्लासित लावण्य पुण्य सर्व अंग चंगिमा, धर्म अलंकरणः सः मुक्तेः अपि मनोरमः अभूत् ॥ ६४ ॥ अर्थः- नवां प्रफुल्लित थयेलां लावण्यथी पवित्र थयेल छे सर्व शरीरनी शोभा जेनी, तथा धर्मरूपी आभूषणवाळो ते विक्रमकुमार मुक्तिने पण मनोहर लागवा लाग्यो. ॥ ६४ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
তনজন5-56
सान्वय
भाषांतर
॥ १९ ॥