________________
Shri Mahavir Jain Aradhana Kendra
विक्रम
चरित्रं
॥ १ ॥
ভলভল৬ল
www.kobatirth.org
॥ श्रीजिनाय नमः ॥
( सान्वयं गूर्जर भाषांतरसहितं च )
॥ अथ श्रीविक्रमभूपचरित्रं प्रारभ्यते ॥
( मूलकर्ता - श्रीवर्धमानसूरिः ) ( सम्यक्त्वनतउपर ) सर्वज्ञे सद्गुरौ धर्मे या श्रद्धा हृदि निश्चला । सम्यक्त्वमिति तत्त्वज्ञैर्विज्ञेयं हितमात्मनः ॥ १ ॥ अन्वयः - सर्वज्ञे, सद्गुरौ, धर्मे या हृदि निचला श्रद्धा, इति सम्यक्त्वं तत्त्वज्ञैः आत्मनः हितं विज्ञेयं ॥ १ ॥ अर्थः- सर्बज्ञ मञ्चमां, सद्गुरुमां अने धर्ममां अंतःकरणपूर्वक जे निवल श्रद्धा ते सम्यक्त्व कहेवाय, अने ते सम्यक्त्वने तत्वज्ञोए आत्मानुं हित करनारुं जाणवुं ॥ १ ॥
अस्य प्रभावाज्जायन्ते देवाः सेवाभृतो नृणाम् । विस्तारिण्यः श्रियः सर्वा यथा विक्रमभूपतेः ॥ २ ॥ अन्वयः - अस्य प्रभावात् यथा विक्रम भूपतेः नृणां देवाः सेवा भृतः, विस्तारिष्यः सर्वाः श्रियः जायते ॥ २ ॥ अर्थः- ते सम्यक्त्वना प्रभावथी विक्रम राजानीपेठे माणसोने देवो पण सेवा करनारा थाय छे, तथा सचळी विस्तीर्ण लक्ष्मी पण प्राप्त थाय छे, ॥ २ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1996
सान्वय
भाषांतर
॥ १ ॥