________________
S Maham An Kende
Acharyan ka
mandi
विक्रम चरित्रं
सान्वय भाषांतर
॥
४
॥
RECARECORRESTERIES
अन्वयः-कुट कासार श्वास शोफ शूल जलोदरैः, च शिरः अति गड हा पीडा बांति वातैः सः अर्दितः ॥१०॥ अर्थः-कोड, खांसी, ताव, श्वास, सोजा, शूल, जलोदर, नथा मस्तकनो दुखाबो, गड, आंखोनी व्याधि, उलटी अने वायुवढे ते पीडावा लाग्यो. ॥१०॥
उपयाचितवस्त्यादिकर्ममन्त्रौषधक्रियाः । सर्व व्यर्थमभूदस्मिन्हितं वाक्यं जडे यथा ॥ ११ ॥ ___ अन्वयः-यथा जडे हितं वाक्य, (तथा) अस्मिन् उपयाचित बस्ति आदि कर्म मंत्र औषध क्रियाः, सर्व व्यर्थ अभूत् ॥११॥ अर्थ:-जेम मूर्खने कहेलु हितवचन निष्फल जाय, तेम तेनेमाटे करेली मानताओ, जुलावभादिकनी क्रिया, मंत्र तथा औषधोनी क्रिया, ए सघर्छ निष्फल थयुं. ॥ ११ ॥
शीर्णनासौष्ठहस्तांघिरत्यर्थं व्यथितोऽतिभिः । अनल्पं तल्पगः कष्टं रारटीति स्म सोऽनिशम् ॥१२॥ ___ अन्वयः-शीर्णनासा ओष्ट हस्त अघ्रिः सः भर्तिभिः अत्यर्थ व्यथितः तल्पगः अनिशं कष्ट रारटीतिस्म. ॥ १२ ॥
अर्थः-सड़ी गया के नासिका, होठ, हाथ तथा पगो जेना एवो ते व्याधिथी अत्यंत पीढायोधको हमेशा कष्टपूर्वक बूमो मारी | रडबा लाग्यो. ॥ १२ ॥ ततः पुरबहिःस्थस्य प्रसिद्धस्यार्तिशान्तये । धनंजयस्य यक्षस्य स मेने महिषाशतम् ॥ १३ ॥
अन्वयः-ततः सः अर्ति शांतये पुर बहिः स्थस्य धनंजयस्य यक्षस्प शतं महिपान मेने, ।। १३ ॥ अर्थः-पछी तेणे ते पीडानी शांतिमाटे नगरनी बहार रहेला धनंजयनामना यक्षने एकसो पाढा चढाववानी मानता करी.।१३। 13
For Private And Personal Use Only