________________
S Maham An Kende
Acharya
kaila
n
mandi
विक्रम
चरित्र
॥१३॥
EXPEREE3% -55-%%%
अन्वयः-सः भू रमण जीवः तु अपतिष्ठान नरकात् उधृतः, स्वयंभू रमण अर्गवे तिमितां गतः ॥ ४१ ।।
IG| सान्वय अर्थः-(पछी) ते राजानो जीव तो ते सातमी नरकमांधी उद्धरीने स्वयंभूरमण नामना महासागरमां मत्स्यपणे उत्पन्न धयो.
भाषांतर स तिमिः सतमीमेव जगाम जगतीं ततः । ततोऽप्युध्धृत्य मत्स्योऽभूद्गतः षष्ठीं च दुर्गतिम् ॥ ४२ ॥
।। १३ ।। ___ अन्वयः-सः तिमिः ततः सप्तमी एव जगीं गतः, ततः अपि उध्धृत्य मत्स्यः अभूत, च षष्ठी दुर्गतिं गतः ॥ ४२ ॥
अर्थः-ते मत्स्य त्यांधी पाछो सातमोज नरकमां गयो, अने त्यांथी पण निकळीने पाछो मत्स्य थयो, अने त्यांथी निकळीने छट्टी नरके गयो. ॥ ४२ ॥
चण्डालस्त्रीभवं प्राप्य पुनस्तत्रैव यातवान् । ततः कुम्मोनसो भूत्वा स भूमी पञ्चमी गतः ॥ ४३ ॥ ___ अन्वयः-चंडाल स्त्री भवं प्राप्य, पुनः तत्र एव याववान, ततः कुंभीनसो भूत्वा सः पंचमी भूमिं गतः ॥ ४३ ॥ अर्थः-पछी चंडालनी खोनो भव पामीने पाछो तेज छही नरकमां गयो, त्यांथी भयंकर सर्प थइने ते पांचमी नरके गयो.
पुनर्जगाम तामेव भुवं मीनभवान्तरः । मृगनाथः स भूत्वाथ तुरीयं निरयं गतः ॥४४॥
___ अन्वयः-पुन: मीन भव अंतरः तां एवं भुवं जगाम, अथ मृगनाथः भूत्वा सः तुरीयं निरयं गतः ।। ४४ ॥ ॐा अर्थः-वळी पाछो बच्चे मत्स्पनो भव करीने तेज पांचमी नरकमां गयो. तथा पछी सिंह थइने ते चोथी नरके गयो. ॥४४॥ |
CARD-CARKARI
For Private And Personal Use Only