Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Acharya K
ager
ande
विक्रम चरित्रं
सान्वय भाषांतर
॥९॥
॥
९
॥
CR063
अर्थः-धर्म भने ज्ञानना शत्रु एबा ते पमराजाए, धर्म अने ज्ञानना स्थान सरखां ते साधुना हृदयमा निःशंकपणे छरी भोंकी दीधी.२७ ॥ मिथ्यादुःकृतवाक्साधुः स्वव्यलीकविशड्या । पपात घातव्ययाऽथ धर्माधारतरुर्धराम् ॥ २८॥ ___अन्वयः- अथ स्त्र च्यलीक विशंक 1 मिथ्या दु कृत वाक्, धर्म आधार तरुः साधुः घात व्यग्रः धरां पपात. ॥ २८ ॥
भर्थ:-त्यारे मारी पोतानी कईफ भूल थइ छे, एवी शंकाथी" मिथ्या दुष्कृत" बोलता, अने धर्मना आधारभूत वृक्षसरखा, ते साधु ते छरीना पाथी बेभान थइने पृथ्वीपर पढी गया. ॥ २८॥
जन धिगिति जल्पन्तं निनन्भूपोऽथ मन्त्रिभिः । पापश्रीकौतुकशुकः कृतः क्षिप्त्वाशु पञ्जरे ॥ २९॥ अन्वयः-अथ धिक इति जल्पतं जनं निघ्नन् भूपः मंत्रिभिः आशु पंजरे क्षिप्त्वा पाप श्री कौतुक शुकः कृतः ॥ २९ ॥ अर्थः-पछी (भा दुष्कार्यथी) तेने धिकार आपता कोकोने मारता एवा आ राजाने मंत्रिभोए तुरत पांजरामा पूरीने पापलक्ष्मीने क्रीडा करवाना शुकसरखो वनावी दीपो. ॥ २९॥
न्यस्य तस्य सुतं राज्ये पुण्डरीकं स भूपतिः । सचिवैः पञ्जरायुक्तममोचि निरयोचितः ॥३०॥ ____ अन्वयः तस्य सुतं पुंडरीकं राज्ये न्यस्थ, निरय उचितः सः भूपतिः सचिवैः पंजरात् युक्तं अमोचि. ॥ ३० ॥
अर्थः-पछी तेना पुंडरीकनामना पुत्रने राज्यपर स्थापन करीने, नरकमां जवाने योग्य एवा ते राजाने मंत्रीओए युक्तिपूर्वक पांजकारामांथी मुटो कों. ॥ ३०॥
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50