Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ S Maham An Kende Acharya kaila n mandi विक्रम चरित्रं सान्वय भाषांतर ॥ १० ॥ ॥ १० ॥ सुयशा मुनिराजस्तु स्मरन्पश्चनमस्कृतीः । षड्जीववर्गान्क्षमयन्सुरोऽभूल्लवसप्तमः ॥ ३१॥ __ अन्वयः-सुयशाः मुनिराजः तु पंचनमस्कृतीः स्मरन पड् जीववर्गान् क्षमयन् लव सप्तमः सुरः अभूत. ॥ ३१ ॥ अर्थ:-हवे ते सुयश मुनिराज तो पंच परमेष्टिना नमस्कारोनुं स्मरण करताथका, तथा छकायना जीवोने खमावताथका देव थया. स तु राजा वहन्वैरं साधुवगें निरर्गलम । न जनर्निन्द्यमानोऽपि तत्पुरोद्यानमत्यजत् ॥ ३२ ॥ अन्वयः-सः राजा तु साधु वर्गे निरर्गलं वैरं वहन् , जनैः निंधमानः अपि तत् पुर उद्यानं न अत्यजत् ॥ ३२॥ अर्थः-ते दुष्ट राजाए तो साधुभोना समुदायपर अत्यंत वैर धारण करतां थकां, अने लोकोवडे निंदातां छतां पण, ते नगरना बननो त्याग कर्यो नही. ॥ ३२ ॥ ___ ध्यानाधीनो यशोधोतव्योमा सोमाभिधो मुनिः । तेनोव्यां दण्डपातेनापति स्वात्मेव दुर्गतो ॥३३॥ अन्वयः-ध्यान अधीन:, यशः धौत व्योमा, सोम अभिधः मुनिः, तेन स्व आत्मा दुर्गतौ इव, दंड पातेन उी अपाति.।३३। अर्थः- पछी एक दिवसे ) ध्यान ने आधीन थयेला, तथा (पोताना) यशथी आकाशने पण निर्मल करनारा, एवा सोमनामना मुनिने, ते (दुष्ट) राजाए, जाणे पोताना आत्माने दुर्गतिमां पाडतो होय नहीं ! तेम दंडना घातथी पृथ्वीपर पाडी नाख्या. क्ष्माजन्तुन्क्षमयित्वाङ्गं संमार्य प्रतिमास्थितः । मुनिस्तथैव घातेनापति पातकिनामुना ॥ ३४ ॥ CORGANICALKAR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50