Book Title: Vikrambhup Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ S Maham An Kende Acharya Sun Kaisager Gamandi विक्रम सान्वय भाषांतर चरित्रं द| तदा विमलकीाख्यः केवली केलिकानने । दुःकर्मतिमिरत्रासवासरः समवासरत् ॥ १४ ॥ अन्वयः तदा केलि कानने दुष्कर्म तिमिर त्रास वासरः विमलकीर्ति आख्यः केवली समवासरत. ॥ १४ ॥ अर्थ:-ते वखते क्रीडावननी अंदर दुष्कर्मरूपी अंधकारनो नाश करवामां मूर्यसरखा विमलकीर्तिनामना केवली भगवान (आवीने) समोसर्या ॥ १४ ॥ ततः केवलिनं नन्तुं भूर्भता भूरिभक्तिभाक् । चचालानन्दसंदोजागरैर्नागरैर्वृतः ॥१५॥ अन्वयः- ततः भूरि भक्तिभाक्, आनंद संदर्भ उज्जागैरः नागरैः कृतः भूभर्ता केवलिनं नंतुं चचाल. ॥ १५॥ अर्थ:-पछी घणी भक्तिवालो, तथा आनंदना उभराथी उत्सुक थयेला नगर जनोथी वीटायेलो ते हरितिलकराजा ते केवली भगवानने वादवामाटे चाल्यो.॥ १५ ॥ तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभैलोभा इव रुजो हा वर्धन्ते ममोषधैः ॥ १६ ॥ ___ अन्वयः-तत् विज्ञाय तदा विज्ञः विक्रमः अपि व्यचिंतयत्, हा ! लाभैः लोभाः इव मम रुजः ओषधैः वर्धते. ॥१६॥ अर्थः ते जाणीने ते वखते ते चतुर विक्रम कुमार पण विचारवा लाग्यो के, अरेरे! लाभथी लोभनी पेठे मारा रोगो तो औषधोथी ( उलटा) वृद्धि पामे छे. ॥१६॥ मुद्रामण्डलमन्त्रस्तरोषधैरुपयाचितैः । भग्नं मझ्याधिषूदग्रैर्दन्तिदन्तैरिवाद्रिषु ॥ १७ ॥ अन्वयः-अद्रिषु उदः दंति देतैः इच, मद् व्याधिषु तैः मुद्रा मंडल मंत्रः, औषधैः उपयाचितैः भग्न. ।। १७॥ EXPERIENCES For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50