Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
१-निग्रहस्थानलक्षणम्
[१५ भवति । अन्यथा केवलं तदभावे न भवतीत्युपदर्शनेऽन्यस्यापि तत्राभावे सन्दिग्धमस्य सामर्थ्यमन्यत्तत्र समर्थन्तदभावात्त'न भूतं । एतन्निवृत्तौ
बुद्धय इति भेदेनाप्यनुमानमविरुद्धमत एव देशकालाद्यपेक्षमनुमानं कार्यहेतौ विरुद्धकार्योपलम्भे चोक्तं ।'
इष्टम्विरुद्धकार्येपि देशकालाद्यपेक्षणं ।
अन्यथा व्यभिचारि स्याद् गत्येवासीत (?) साधनं (॥२) इति। ' ___ अथापि कश्चिद्विविधभावभेदप्रविचयचातुर्यातिशयशलाकोन्मीलितप्रज्ञाचक्षुष्ट्वादयं ज्वलनजनितो धूमोऽयं धूमजनित इति विवेचयति। तथापि न सुतरां व्यभिचारः। तथाहि नाग्निजन्यो धूमो धूमाद् भवति निर्हेतुकत्त्वप्रसङगात् ।' IIb तथा च यदुक्तं (1)
अतश्चानग्नितो धूमो यदि धूमस्य सम्भवः ।
शक्रमूर्ध्नस्तथा स्त[? त]स्य केन वार्येत सम्भवः (॥३) इत्यादि तदसारमित्यप्युपेक्षते (1) तस्मान्न तेषां गवारवादीनां तत्र'कारणत्त्वमस्तीति निश्चयः समाधीयतां । अतश्च दहन एव तस्य कारणं नाश्वादय इति स्थितमेतत् । तथा च दहनस्य कारणत्त्वं योजितमन्वयव्यतिरेकाभ्यां यथोक्तप्रकाराभ्यामेवमिंधनादिसामग्रयाः सर्वस्याः कारणं योजयितव्यं । यदि वैकवाक्यतयैव व्याख्यायते। सत्स्वपि तस्माद्दहनादन्येषु समर्थेषु तद्धतुष्वि धनादिष्वस्याभावे न भवतीति । गवारवादीनां त्वहेतुत्त्वम्व्यतिरेकाभावतया यथोक्तेन विधिना बोद्धव्यं ।
नन चैतदेव युक्तम्वक्तं तदभावेन भवतीत्यथ किमर्थ सत्स्वपि तदन्येषु समर्थेषु तद्धेतुष्वित्युच्यत इति चेदाह। एवं ही (2a4) त्यादि । यस्मादेवं सत्स्वपीत्यादिनाऽभिधीयमानोऽस्य धूमस्य तत्कार्य त्वमग्निकार्यत्त्वं समर्थितं निश्चितमसन्दिग्धम्भवति। अन्यथा यद्योवं नोपदर्यते। केवलं तदभावेन भवतीत्यपदर्श्यते तदा तदभावेन भवतीत्युप दर्शने क्रियमाणेन्यस्यापि तु गवाश्वादेरिन्धनादेश्च तत्राग्निशून्यभूभागेऽभावे सति सन्दिग्धमस्याग्नेः सामर्थ्यम्भवतीति कुतः कारणभावनिश्चय इति समुदायार्थः । तत एवाह (1) सत्सु हि समर्थेषु तद्धेतुषु (2a3) कार्यानुत्पत्तिः कारणान्तरविकल्पं सूचयतीति सन्दिग्धमस्यान्यथा सामर्थ्यमित्येतदेवान्यत्तत्रेत्या (2a4)दिना सूचयति । तत्र धुमाश्वकार्येऽन्यदेवाश्वादि। यदिन्धनादिसमर्थन्तदभावात्तन्न भूतन्दहनशून्यदेशे। अस्य स्वभावात्तन्न जातमिति कुतोयं निश्चय इत्यर्थः ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194